SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २२० कुमारपालचरिते इअ विनत्ति सोउं राया जम्भायन्त-जणम्मि निसीहे। लच्छि-विअम्भिअ-णिसुढिर-सयणे णिवाओ लोअण-वीसौमे ।। योग्येपि निर्भर्त्सनापि मादृशे जने नोपालभन्ते न विरूपकं प्रतिपादयन्ति । परं यद्यहं तव कथमपि अभक्तः अवज्ञापरस्तदा उपालम्भनीयः शिक्षणीयः ॥ उवालम्भो । पञ्चारन्ति । झङ्खण । वेलवणिजो। " उपालम्भेझङ्ख-पच्चारवेलवाः " [ १५६ ] ॥ १०७. इति पूर्वोक्तप्रकारेण विज्ञप्तिं सांधिविग्रहिकोक्तविज्ञपनं श्रुत्वा निशम्य जृम्भमाणः निद्रातुकामत्वात् जृम्भां गृह्णन् जनो यत्र तस्मिन् निशीथे अर्धरात्रे लक्ष्म्या विजृम्भितं यत्र तत्तथा । महाघम इत्यर्थः । तञ्च तन्ननं च निम्नमध्यं यच्छयनं शय्या तस्मिन् राजा कुमारपालभूपो लोचनयोर्विश्रामे खेदापनोदनिमित्तं विश्रान्तः । सुष्वापेत्यर्थः । पादाकुलकं छन्दः ॥ जम्भायन्त । " अवेर्जुम्भो जम्भा" [ १५७ ] ॥ अवेरिति किम् । विअम्भिअ। णिसुढिर । " भाराक्रान्ते नर्णिसुढः '' [ १५८ ] । शिवाओ । वासामे । “ विश्रमणिव्वा ” [ १५९ ] ॥ . इत्याचार्यश्रीहेमचन्द्रविरचितश्रीकुमारपाल चरितप्राकृतद्वयाश्रप महाकाव्यवृत्तौ षष्ठः सर्गः समाप्तः ॥ . १C °विअंभणि. २ BC °वीसामो. ३ BC °ले.° ४ BC शिष्य'. ५० निद्रानुकारिमत्वात्. ६ C °°; D महर्घ्यं.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy