SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ [है ० ८.४.१५५ ] षष्ठः सर्गः । २१९ जइ संभावसि सग्गे लुब्भसि अह वा आहिन्द-लोगम्मि । खउरइ इन्दो पड्डहइ वासुगी ता खु अक्खोह ॥ १०४ ॥ आरभिअ मए भत्ति आढविअं पहु तुमम्मि दासत्तं । आरम्भिरं खु निव्वाहिस्सं कत्तो उवालम्भो ॥ १०५ ॥ पञ्चारन्ति न गरुआ झङ्खण-जोग्गो वि मारिसम्मि जणे । जइ कह वि अभत्तो हं वेलवणिजो तुह अहं. ता ॥ १०६॥ संदुमइ । संधुक्कइ । अब्भुत्तए । पलीविआण । तेअविअं । “प्रदीपेस्तेअव-संदुम-संधुक्काब्भुत्ताः " [ १५२ ] ॥ .१०४. हे अक्षोभ निःप्रकम्प यदि त्वं स्वर्गे स्वर्गनिमित्तं लुभ्यसि गायं करोषि । अथवा अहीन्द्रलोके नागलोकनिमित्तं लुभ्यसि तदा । खु इति संभावयामि । इन्द्रः क्षुभ्यति । वासुकिः शेषः क्षुभ्यति । किमयम् अत्रापि नै स्थातुं दास्यतीत्यसावसौ क्षोभं वहतीत्यर्थः ॥ संभावसि । लुब्भसि । “ लुभेः संभावः ” [ १५३ ] ॥ . खउरइ । पड्डहह । अक्खोह । “ क्षुभेः खउर-पड्डहौ” [ १५४ ]॥ १०५. हे प्रभो भक्ति सेवाम् आरभ्य त्वयि दासत्वम् आरब्धम् । ननु आरब्धमपि नै निर्वाहयिष्यसीत्याह । आरब्धम् अङ्गीकृतं च दासत्वम् । खु इति निश्चितम् । निर्वाहयिष्यामि । ततः कुत उपालम्भः । न कथमपि एवं मम वचनीयता भविष्यतीति भावः ॥ आरभिअ । आढविअं। आरम्भिअं । " आङो रभे रम्भ-ढवौ'' [१५५] १०६. किंच हे नराधिप गुरुका युष्मत्सदृशा महीयांसः उपालम्भ १० तो. २ B न । स्था'; CD नः स्था'. ३ C om. न.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy