________________
[है ० ८.४.१४६] षष्ठः सर्गः:
२१७ • अल्लस्थिअ-विजय-धजा उन्भुत्तिअ-गुरु करा तुहं करिणो ।
उस्सिक्कन्ति गिरिं पि हु रिउ-णीरव कं न अक्खिवसि ॥९८॥ कमवसइ जुण्ण-कोलो लुट्टइ सेसो सुअन्ति दिक्करिणो । कुम्मो वि लिसैइ अणवेविरम्मि तइ पहु मही-धरणे ॥१०॥ आयम्बमाण-हिअया आयज्झन्तीउ विलविरा रणे। .. झलन्त-सिम तुह रिउ-बहूउ दइए वडवडन्ति ॥ १०१ ॥
९९. रिपून आक्षिपति तिरस्करोति । “ कर्म गोऽण' [ हे ० ५.१ ] इत्यणि रिप्वाक्षेपस्तत्संबोधनम् । तव उत्क्षिप्तविजयध्वजाः ऊर्वीकृतविजयवैजयन्तीकाः। उत्क्षिप्तगुरुकराः उल्लालितबृहच्छुण्डादण्डाः करिणः। हु इति संभावयामि । गिरिमपि उत्क्षिपन्ति उत्पाटयन्ति । अतस्त्वं कं नाक्षिपसि । यस्य तव एवंविधा दन्तिनः स त्वं सर्वमपि विजयसे इत्यर्थः ॥ ..
गुलगुच्छिऊण । उत्थचिअ । हक्खुविअं । उक्खिवण । अल्लथिअ । उन्मुत्तिअ । उस्सिक्कन्ति । "उत्क्षिपेर्गुलगुच्छोत्यङ्घालत्थोब्भुत्तोसिक्क हक्खुवाः" [१४४.] ॥ ' . णीरव । अखिवसि । “ आक्षिपेीरवः ” [ १४५ ] ॥
१००. हे प्रभो अवेपितरि अकम्प्रे निश्चले महीधरणे पृथ्वीप्राग्भारधारके त्वयि सति जीर्णकोलः आद्यवराहः स्वपिति । शेषः फणिपतिः स्वपिति । दिक्करिणो दिग्गजाः स्वपन्ति । कूर्मः कमठः स्वपिति । एतत्कार्यस्य भवता करणाद् एते निश्चिन्ताः संवृत्ता इत्यर्थः ।।
कमवसइ । लोट्टइ । सुअन्ति । लिसइ । " स्वपे: कमवस-लिस-लोहाः " [१४६ ] ॥
१०१. हे नरेन्द्र तव वेपमानहृदयाः साध्वसवशात् कम्पमानमानसाः।
१ BCD अब्भु°. २ B°णीवर. ३ B लसइ. ४ B गुलु°. ५ BC अन्भु.