SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [है० ८.३.१४३] पञ्चमः सर्गः । १६३ विच्छुहिरे कलयण्ठा मूसइरे ताण तारिसो कण्ठो । दीसन्ते कुन्द-लयाउ विप्फुरन्तीह रोलम्बा ।। ६७ ॥ इह पेक्खह पेक्खित्था इहेह पासह इहावि पासित्था । लवली-लयाउ फलिणी-लयाउ फद्धा इवाफुल्ला ॥ ६८॥ नोवदिसामो नो संदिसामु न य आदिसाम किं तु इमा । गायन्ति इह सयं चिअ मिलिआ कसणेच्छु-गोवीओ ॥६९॥ उभयोरपि लक्षणानाम् उभयत्रापि प्रायो दर्शनात् सममेव हेमन्तशिशिरयोर्वर्णनम् ॥ भासेमि । वन्नेमि । " तृतीयस्य मिः " [ १४१ ] ॥ बाहुलकाद् मिः स्थानीयस्य मेः इकारलोपश्च । सक्कं ॥ ६७. तान्येवाह । कलकण्ठाः पुंस्कोकिला बिक्षुभ्यन्ति भन्दायन्ते । तेषां कलकण्ठानां तादृशो मधुरध्वनिधुर्यः कण्ठो गल: शुष्यति परपीभवति । कुन्दलतास्तु माध्यशाखाः पुनदृश्यन्ते सश्रीकतया सतर्प जनैर्विलोक्यन्ते । इह आसु कुन्दलतासु रोलम्बाः भ्रमरा विस्फुरन्ति भकरन्दपानलोभाद् उपरि स्फुरन्ति । दीसन्ति । विष्फुरन्ते । विच्छुहिरे । दीसन्ते । विप्फुरन्ति । " बहुप्वाद्यस्य न्ति न्ते इरे' [ १४२ ] ॥ क्वचिद् इरे एकत्वेपि । सूमइरे ।। ६८. इह अस्मिन् प्रत्यक्षवर्तिनि प्रदेशे प्रेक्षध्वम् इह प्रेक्षध्वम् इह पश्यत इहापि यूयं पश्यत । लवलीलताः फलिनी श्यामा तस्या .लताश्च स्पर्धादिवं अन्योन्यस्य न्यचिकीर्षयेव उत्फुल्लाः कुसुमिताः ॥ .. पेक्खह । पेक्खित्था । पासेह । पासेत्था। "मध्यमस्येत्थाह चौ” [१४३] ।। ७०. नोपदिशामः उपचिकीर्षया भणामः । न च संदिशामः अन्य १ D पासेह. २ BC आदिसामु. ३ BC मिथः. ४ So BC. स्पर्धा इव would probably have explained the text more correctly. Or bave we to read फद्धाइ वाफुल्ला or फदाइ बोकुला (व-इव ) ५D पासेह.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy