SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १५० कुमारपालचरिते तुम्हे तुझे हायह अहिणव - कल्हार - पत्तिआणयणे । तं तुं तुमं तुवं तुह तुमे तुए संपयं भणिमो ॥ २२ ॥ वो तुम्भे तुज्झो हे तुम्हे तुज्झे अ भे अ तुम्हे अ । भणिमो न किमिह पहाएह पल्लले ददुर भएण ॥ २३ ॥ ते दि देत तर तुमाइ तुमए तुमे तुमं तुमइ । किं नाणिजइ दुव्वा पउमावर - देवि - पूयत्थं ॥ २४ ॥ भे तुब्भेहिँ अ तुझेहिँ अ तह तुम्हेहिँ तुलसिआ गिज्झा । उज्झेहिँ अ उम्हेहिँ अ तुम्हेहिं तह य उच्हेहिं ॥ २५ ॥ २२. हे हला यूयं यूयं स्नात स्नानं कुरुत । हे वयस्याः त्वाम् ७ अभिनवा नूतना या कहारस्य वनस्पतिभेदस्य पत्रिका तस्या आनयने सांप्रतं वयं भणामः आदिशामः ॥ २३. . हे आल्यः युष्मान् ८ भणामः यथा इह पल्वले अल्पसरसिं दर्दुरभयेन किं यूयं न स्नात । भेकभीतिं त्यक्त्वा, स्नानम् आधत्तेत्यर्थः । २४. हे सध्रीच्यः त्वया ११ पद्मावतीदेव्याः पूजार्थम् । इ आक्षेपे । किं दूर्वा नानीयते । अपरव्यापारम् उत्सृज्य आनीयताम् इति भावः ॥ २५. हे सख्यः युष्माभिः ८ तुलसिका 1 सुरसाख्यः प्रसिद्धसुरभिवनस्पतिभेदः । ग्राह्या उच्चेया ॥ 9 BC are both confused and wanting in this distich. B merely has वो तुब्भे तुब्भोम्हे तुज्झे य; C वो तुब्भे तुब्भोय्हे तुम्हे न्भे अ ते अ तुम्हे य. Bm reads the Sūtra thus : वो तुब्मे उज्झे तुम्हे उन्हे भे शसा (III. 93 ) where P substitutes तुब्भ for उज्झे. Metre in our text makes impossible, and go would give two more forms besides the right one, viz, तुज्झ and तुम्ह. तुज्झ appears to be the correct reading and the Sutra should therefore read वो तुज्झ तुब्भे तुम्हे उन्हे भे शसा in Jain Mss. ज्झ and are very similar. That is the correct form and not as given by P (III. 95) is plain from the fact that we should thereby have one more form which the grammar would not recognise. See note on page 149 above.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy