SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [है० ८.३.८९] पञ्चमः सर्गः। १४९ - तं तुं तुवं तुह तुम आणेह नवाइँ नीव-कुसुमाई । भे तुब्भे तुम्होय्हे तुम्हे तुज्झासणं देह ॥ २१ ॥ सल्लकीनिकुञ्ज गजप्रियागह्वरे अमुष्मिन् सालवने च परिमलबहलः सौरभनिचितः पवनो वहति वाति ॥ अयम्मि । इअम्मि । “म्मावयेऔ वा”[८९] । अदसः अन्त्यव्यञ्जनलुकि दकारान्तस्य स्थाने ङ्यादेशे म्मौ अय इअ । पक्षे अमुम्मि ॥ २१.-४५. अथ मालिनीपरस्परोक्तिप्रत्युक्तिनिवेदनेन उद्यानपालः श्रीकुमारपालभूपालं विज्ञपयति । पञ्चविंशत्या महाकुलकम् ॥ ४५. पद्मावतीदेव्याः पूजने पूजानिमित्तं तिसृभिः द्वाभ्यां द्वाभ्यां गुणिते ते च ते द्वे च द्विगुणितद्वे ताभ्याम् । चतसृभिश्चेत्यर्थः । . सखीभिः सह मालिन्यो मालायुक्ता अन्योन्यम् इति पूर्वोक्तं जल्पन्ति कथयन्ति ॥ .: तदेवाह । २१ सखि त्वम् ५। कोर्थः । सर्वा अपि यूयम् । नवानि नीपकुसुमानि आनयतेति । अत्र तंतुमादिभिः सह सखिशब्दस्य प्रत्येकं योगः । एवम् उत्तरत्रापि युष्मदादेशैः भे तुब्भे इत्यादिभिः. अस्मदादेशैश्च अम्मि म्मीत्यादिभिश्च संबन्धः कार्यः । हे सख्यः यूयम् ६ • आसनं पूजाविलोकनार्थागतोपवेशनार्थ विष्टरं दत्त वितरत ॥ ...-B तुम्होम्हे. २ B तुब्भा'. तुभ would give us one more form तुज्झ (III. 104). It would be far-fetched to suppose that you is the correct form but that gra is not to be formed under III. 104 since out of an and Trs that are form• able from तुब्भ, तुम्ह is expressly given in III. 91 so as to indicate that is not to be formed. Neither in the Vrtti of the Sūtras nor in commentary on our text is there any indication of such a Jnāpaka, on and on closely resemble in the MSS. ३ BC कथयति जल्पंति.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy