SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ७२ कुमारपालचरिते खन्दपिउ-कन्द-सरिसावणीस-जुग्गं असुक्क-रोम-छविं। अणसुक्ख-मउलि-कुसुमं खेडय-जर खेडअङ्ग-रजं ॥८५॥ . सिहि-सीह-वसह-वग्घाण हत्थि-हंसाण चास-नंउलाण । तह तित्तिरस्स सरिसी सुहा गई होइ तुरयाण ॥ इति शास्त्रोक्तगतिसंपूर्णम् इत्यर्थः । अक्षीणतनुतेजसम् अन्यूनकायकान्तिम् । स्कन्धादिषु सप्तसु सप्तस्थानेषु पृथुलं विस्तृतम् । यदुक्तम् । वच्छ-यल-भाल-कक्खन्तराई तह कडिअ-खन्ध-गत्ताई। ' पिहुलाइँ सत्त सुपसत्थ-पाय-पट्ठीय-सहियाई ।। पुष्करगन्धं कमलवत् सुरभिम् । यदुक्तम् । महु-कमल-कुट्ठ-कुङ्कुम-कयम्ब-कप्पूर-कुन्जय-सुअन्धा । घय-चन्दण-बिल्लोसीर-जाइ-गन्धा सुहा तुरया ॥ ध्रुवा ध्रुवनामानः आवर्ता दशसंख्या भ्रमरका यस्य स तथा तम् । . यदुक्तम् । दो सीसे दुन्नि उरे इक्को भालम्मि फुरणए इक्को । दो रन्धे दो अवरन्धयम्मि इअ धुअ-दसावत्ता.॥ तुरय-मत्थइ बे जि आवत्त ते चन्द-सूरइं । पयड बिन्नि उरह अस्सिणि-कुमारइं। वेयसन्नरु भाल-यलि वसइ। वाउ फुरणम्मि सारइ। . रन्धह उवरन्धहैं जि ठिअ बिण्णि बिन्नि आवत्त । तिहिं तिहिँ कमि निवसहिँ सयल सोमि विसाह पवित्त ।। जो हीणो धूआवत्तएहिँ सो हीण-लक्खणो तुरओ। जो तेहिँ जुओ सो कुल कोसल-जस-सुक्ख संजणणो । ८५. स्कन्दपितृस्कन्दाभ्यां श्रीकण्ठकार्तिकेयाभ्यां सदृशा ये अवनीशास्तेषां योग्यः अर्हः तम् । अशुष्का अरूक्षा । लावण्योपेतेति यावत् । इत्थंभूता रोम्णां छविः कान्तिर्यस्य । अशुष्कमौलिकुसुमं साईशिरोमाल्यम् । श्वेटकज्वरस्फेटकं देवताधिष्ठितत्वेन विषतापविध्वंसकम् अङ्गरजो यस्य स तथा तम् ॥ . १ BCD निउ. २ ० वेय'. ३ BC °ग्गि. ४ B उवरंध. ५ D सामि.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy