________________
( ४६२ )
णादिकं विधाय किमपि कार्यमारभ्यत इति क्रमः, तत् परित्यज्यधावति आवश्यकादिकृत्यमपि नापेक्षते इत्यर्थः ॥७७।।
द्वितीयया ॥४७॥
द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद्धातोः सम्बबन्धे णम्वा स्यात् । लोष्टान्ग्राहं लोष्टग्राहम् । लोष्टान् गृहीत्वा । युध्यन्ते ।७। द्वितीयया-। 'ग्रहीश्-ग्रह उपादाने' अतो णमि उपान्त्यवृद्धी वा समासे च-लोष्टान् ग्राहं लोष्टग्राहमिति। लोष्टान् ग्राहमित्यत्र लोष्टानां कृदन्तस्य कर्मत्वेन 'कर्मणि कृतः' ।२।२।८३। इति प्राप्ताऽपि षष्ठी 'तृन्नुदन्ता०' ।२।२।६०। इति निषिध्यत इति ‘कर्मणि' ।२।२।४०। इति द्वितीयेव । योगविभागः उत्तरार्थः ।।७८॥
स्वाङ्गेनाऽधुवेण ॥४७॥ यस्मिन्नङ्ग च्छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवं, तेन स्वाङ्गन द्वितीयान्तेन योगे तुल्यकर्तृ कार्थाद्धातोः सम्बन्धो णम्वा स्यात् । भ्र वौ विक्षेपं भू विक्षेपम् । भ्र वौविक्षिप्य वा जल्पति । स्वाङ्ग नेति किम् । क क मुन्मूल्य ऽल्पति । अधू वेणेति किम् । शिर उत्क्षिप्य वक्ति॥७॥ स्वाङ्गना०-। अविकारोऽद्रवं मूर्तं प्राणिस्थ स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु । इति लक्षणं स्वाङ्गम् । भ्र वौ विक्षेपमिति-औप्रत्यये 'भ्रूश्नो' ।२।१॥५३॥ इत्युवादेशे-भ्र वौ' इति ॥७६।।
परिक्लेश्यन ।।४।८०॥ परिक्लेश्येन म्वाङ्ग न द्वितीयान्तेन योगे तुल्य कर्तृ कार्थाद् धातोः