________________
( ४३७ )
यदिशब्दे | चित्रमाश्चर्यमन्धोनाम गिरिमारोक्ष्यति । शेष इति किम् । यच्चयत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् । चित्र यदि स भुञ्जीत ॥ २०॥
शेषे० – 'सर्वविभक्तयपवाद: । चित्रमाश्चर्येत्यादि - अत्र सप्तमीनिमित्तं नास्तीति न क्रियातिपत्तिः । चित्रं यदि स भुञ्जीतेति - अनाश्रद्धाप्यस्तीति 'जातु ० ' | ५|४| १७ | इत्यनेन सप्तमी ||२०||
सप्तम्युताय बढे | ५|४|२१|
बाढार्थयोरताप्योरुपपदयोः सप्तमी स्यात् । उतापि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपिधास्यति द्वारम् ॥२१॥
सप्तम्यु० – सर्वविभक्तयपवाद: । उत अपि वा कुर्यादिति - 'डुकृग् करणे' अतोऽनेन सप्तम्यां 'कृग्तुनादेरुः | ३|४|८३ | इत्युप्रत्यये 'नामिनो' | ४ | ३ || इति ऋतो गुणे 'कृगो यि च |४| २ || इत्युलोपे 'अतः शित्युतु' |४|२|| इत्यत उकारे 'कुरुच्छुर: ' | २|१|६६ | इति दीर्घनिषेधे च कुर्यात् । उत दण्ड: पतिष्यतीति - अत्र प्रश्नो गम्यते । अपिधास्यति द्वारमिति'अत्राच्छादनं गम्यते । वोतात् प्रागिति निवृत्तम् । इतः प्रभृति सप्तमीनिमित्ते सति भते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः उताकरिष्यत् अप्यकरिष्यत् ||२१||
सम्भावनेऽलमर्थे तदर्थानुक्तौ
|५|४|२२|
अलमोर्थे शक्तौ यत्सम्भावनं तस्मिन्गम्येऽल मर्थार्थस्याप्रयोगे रूप्तमी स्यात् । अपि मासमुपवसेत् । इति अलमर्थ किम् । निदेशस्थायी चैत्रः प्रायेण यास्यति । तदर्थानुक्तादिति किम् । शक्तश्चैत्रो धर्म करिष्यति ||२२||
सम्भावने० – सम्भावनम् - श्रद्धानम् । सर्वविभक्तयपवाद: । अपि मांसमुपवसेदिति - शक्यमनेन मासोवासावायेत्यर्थः । निदेशे - आज्ञायां तिष्ठतीति ग्रहादिभ्यो णिन् | ५ | १|५३ | इति, निर्देशस्थायीत्यादि-नात्र
―――――――――