________________
अथ पञ्चमाध्याये तृतीयः पादः
वय॑ति गम्यादिः ।।३।१॥ गन्यादयो भविष्यत्यर्थे इन्नाद्यन्ताः साधवः स्युः । गमी ग्रामको
आगामी ॥१॥ वय॑ति गभ्यादि:--। गमिष्यतीति-गमी ग्रामम्, इन्नौणादिकः सति प्राप्तो वयति भवति । आगमिप्यतीति-आगामी अत्रौणादिको णिन् । ।।१॥
वा हेतुसिद्धौ क्तः ।।३।२।
कर्ण्यवर्थाद्धातोर्धात्वर्थहेतोः सिद्धौ सत्यां तो वा स्यात् । मेघश्चेद् वृष्ट सम्पन्ना सम्पत्स्यन्ते वा शालयः ॥२॥ वा हेतुः--। मेघश्चेद् वृष्ट: सम्पत्नाः सम्पत्स्यन्ते वा शालयः इति-अत्र सम्पूर्वात् 'पदिच गो' इत्यतः प्रत्ययश्चिकीर्षित इति तदर्थभूतायाः शालिनिष्पत्तहेतुर्वणं तस्य सिद्धिर्वृषः क्तप्रत्ययेनो-क्त वेति भवति सम्पूर्वाद पदे: क्तप्रत्ययोऽनेन, अनुस्वारेत्त्वादिडमावे क्तस्य धातुदस्य च 'रदाद' ।४।२।६९॥ इति नादेशे--सम्पन्ना इति । अस्य वैकल्पिकत्वात् पक्षे भविष्यन्त्यपि भवतीत्याह-सम्पत्स्यन्त इति ॥२॥
कषोऽनिटः ॥५॥३॥३॥ कषेः कृच्छगहनयोरनिड्धातोर्वर्त्यदर्थात् क्तः स्यात् । कछन् ।