________________
( १७७ )
भुवः सिज्लुपि गुणो न स्यात् । अभूत् । सिज्लुपीति किम? व्यत्यभविष्ट ॥१२॥ तिनिर्देशात् यङो लुपि न प्रतिषेधः । अभूत्-'पिबैति० ।४।३।६६। सूत्रात्सिचो लुप् ॥१२॥
सूतेः पञ्चम्याम् ।४।३।१३। सूतेः पञ्चम्यां गुणो न स्वात् । सुवै ॥१३॥ तिनिर्देशाद् यङ्लुपि गुणो भवत्येव ॥१३॥
द्व्युक्तोपान्त्यस्य शिति स्वरे ।४।३।१४। व्युक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥१४॥ द्वे उक्त यस्य स व्युक्तः सूत्रत्वाद् क्तान्तं न पूर्व निपतति । निजानि'निजां शित्येत्' ।४।१।५८। सूत्राद्वित्वे पूर्वस्यैत् ॥१४॥
'हिणोरप्विति व्यौ ।४।३।१५॥ होरिणश्च नामिनः स्वरादावपित्य-विति शिति यथासंख्यं व्यौ स्याताम् । जुह्वति, यन्तु । अप्वितीति किम् ? अजुहवुः अयानि ॥१५॥
अयानि-इंण्क् गतौ+आनिप्रत्ययः, वित्त्वात् डिद् नास्ति अतो गुणः । ॥ १५ ॥