________________
( १७५ ).
क्ङिति प्रतिषेधे प्राप्ते वचनम्, अक्ङिति तु पूर्वेणैव गुणः || ६ ||
वर्गदृशोऽङि | ४ | ३ |७|
ऋवर्णान्तानां दृशेश्चाङि परे गुणः स्यात् । आर, असरत्, अजरत् अदर्शत् ॥७॥
आरत् असरवित्यत्र 'सत्त्यर्त्तर्वा | ३ | ४ | १६ सूत्रादङ्', 'ऋवर्णदृशोऽङि |४|२|७| सूत्रेण गुणः, अर् । अजरत् अदर्शत्- 'ऋदिच्छ्विस्तम्भूम्र चूम्लुचूग्रुच ग्लुच ग्लुञ्चो व | | ३|४|६५ | दृशेः ऋदित्त्वात् नृधातुग्रहणाच्चाना
5
स्कृच्छ्रतोऽकि परोक्षायाम् | ४ | ३ |८|
स्कृऋच्छोः ऋ दन्तानां च नामिनः परोक्षांयां गुणः स्यात् नतु कोपलक्षितायां ववसुकानोः । सञ्चस्करः । आनच्छु :, तेरुः । अकीति किम् ? सञ्चस्कृवान् ॥८॥
सञ्चस्करुः– संपरे कृगः स्सद् ४४६ सुत्रात् स्सद् । आनच्छु रितिअनातो नश्चान्तः ४६हा तेरु:, 'तू तप० ४५ सूत्रादेत्वं द्वित्वाभावश्च TTCTI
संयोगादृदः | ४ | ३ |६|
संयोगात्परो य ऋत् तदन्तस्यार्त्तेश्च परोक्षायामकि गुणः स्यात् । सस्मरुः, सस्वरुः, आरुः । संयोगादिति किम् ? चक्रः । ॥ ६ ॥