________________
( ११६ ')
चेकीत इत्यत्रापि दीर्चः, दीर्चनिर्देशाद् यङ्लुप्यपि आदेश इत्यर्थः, साक्षात् यङि तू व 'दीर्घश्च्चि०' ।४।३।१०८। इति दीर्घः सिद्ध एव । एवं 'प्यायः पीः" १९१५ इत्यत्रापि ॥६६॥ . . ...
द्वित्वे ह्वः ।४।१८७
ह्व गो द्वित्वविषये सस्वरान्तस्था व त्स्यात् । जुहूषति ॥७॥
अनेनैव सिद्ध उत्तरसूत्रकरणं णेरन्यस्मिन् द्वित्वनिमित्तप्रत्ययव्यवधायके बृन्मा भूदिल्येतदर्भम, तेनेह न भवति-हायकमिच्छति बायकीयति ततः सन् जिह्वायकीयिषति ॥८॥
णौ ङसनि ।४।१।८८०. . ..
ह्वगः सस्वरान्तस्था डपरे, सन्परे च णौ विषये वृत्स्यात् । ....अजूहवन -जुहावयिषति ॥८८॥ ...
णो विषये इति विषयसप्तम्याश्रयणात् णिविषये एवान्तरङ्गमपि यकारागमं बाफित्वा वृद् यथा स्यात् । कृते तु य्वृति यो न भवति अतिरी० ।४।२।२१। इति प्वागमबाधकत्वेन आदन्तात् ह्वाधातोः षा-शाछा-सा-वे-व्या-ह्वो यः ।४।२।२१॥ इति योन्तः विधीयते । अजूहवत्हणिग् अद्यतनी दि ‘णिश्रिद्रु० ।३।४।६८। इति ङप्रत्ययः “णौ ङसनि ।४।१।७८। इत्यनेन 'ब' इत्यस्य वृत् हु, “नामिनोऽकलिहले' ।४।३।५१॥ इति वृद्धिः हो, 'ओदौतोऽवाव् ।१।२।२४। इति हाव 'भ्राजभासभाष.. ।४।२।३६। इत्यनेन विकल्पेन ह्रस्वः, णौ यत्कृतं तत्सर्वं स्थानिवद् इति न्यायाद् 'हु' इति द्वित्वम् ‘लघोर्दी?so ।४।१।६४।' इति पूर्वस्य दीर्घः 'अजूह्वत्' इति सिद्धः । यत्र न ह्रस्वस्तत्र अजुहावत् इति ।।८८॥
श्वेर्वा ।४।१।