________________
सन्परोक्षयोद्वित्वे सति पूर्वात्परस्य जेगिः स्यात् । जिगीषति । विजिग्ये ॥३५॥ जिं अभिभवे । यदि पूर्वादित्यधिकारः स्यात्तदा द्वित्वसहितस्यापि आदेश: स्यात् अथवा द्वित्वे पूर्वस्य स्यात् ॥३५।।
चे किर्वा ४१३६
।
!।
सन्परोक्षयोद्वित्वे सति पूर्वस्मात्परस्य चेः किर्वा स्यात् । चिकोषति । चिचीषति । चिक्ये चिच्ये ॥३६॥ स्वरहन० ।४।१।१०४१ इति दीर्घत्वे, द्वित्वे किरूपादेशे पुनः 'स्वरहन० ।४।१।१०४। इति दीर्घत्वं यावत्संभवः ० इति न्यायात् ॥३६॥
पूर्वस्यास्वे स्वरे यवोरियुक् ।४।१॥३७॥ द्वित्वे सति यः पूर्वस्तत्सम्बन्धिनोरिवर्णोवर्णयोरस्वे परे इयुवौ स्याताम् । इयेष । अरियति । उबोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ॥३७॥ इयेष-'अस्वे स्वरे' इति भणनात् गुणे कृते इयादेशः । ननु तथापि • 'असिद्धं बहिरङ्गमन्तरङ्ग' इति न्यायेन गुणस्यासिद्धत्वान्न प्राप्नोतीति,
चेन्मैवं न स्वरानन्तर्ये' इति न्यायादयं न्यायो नोपतिष्ठते । अरियतिअर्तेर्यङलुपि द्वित्वम्, 'रिरौ च लुपि ।११।५६। सूत्रेण "रिः" इवर्णस्य इयादेशश्च ॥३७॥
-
-
ऋतोऽत् ।४।१।३८।
वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ॥३॥