SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ (४७) - वृक्षयेब, नायकः, रामेन्द्री ॥२३॥ एच्च॥ ऐच्च दैत् तस्य अय च आय च अयाय । स्वरे इत्यनुवर्तते, इवर्णादिसम्बद्धस्याऽम्याऽससे इत्यस्य तन्निवृत्तौ निवृत्तेः, तन्निवृत्तिश्च एदेत इत्युक्त्ते. । तेनेह स्वसज्ञकेपि भवति । णींग प्रापणे, नोयतेनेनेति नयनम्, 'करणाधारेऽन'।५।३।१२९। सूत्रादनद 'नामिनो गुणोऽ०।४।३१। ने अयनम, अनेन अयकरपे प्रापणसाधनम् आधारे प्रापणाधिकरणम् 'अनट्' ।५।३।१२४। इति भावे तु प्रापणमित्यर्थः । वृक्षे एव स्वे स्वरे परेऽप्यत्र अय् 'स्वरे वा ॥१॥३॥२४॥ सूत्रात् यकारलोपे वृक्ष एव इत्यपि भवति । नयतीति नायक: ‘णकतचौ १५।१।४८ णक: 'नामिनोऽकलिहलेः ।४।।५।। इति नै अकः, नायकः प्रापयितेत्यर्थ । रांक दाने रायते महामनोभिरिति 'राते: । उणा ८६६ । इति डिति ऐप्रत्यये रै इति राय:सुवर्णस्य ऐन्द्री इन्द्रसम्बन्धिनी प्रतिमेत्यर्थः ॥२३॥ - आदौतोऽवाव् ।१।२।२४॥ ओदौतोः स्वरे परे यथासंख्यं अब आठ इत्येतौ स्याताम् । लवन, पटवोतुः, लावकः गावौ ॥२४॥ ॥ ओच्च औच्च ओदौत् तस्य, अब् च आष् च अवान् । स्वरे इत्यनुवर्तते । औषश्लेषिकाधिकरणे सप्तमी इति 'परे' इत्यर्षलाभ । यथासङ्खयमनुदेश: समानामिति समसङ्ख्यात्वाव यथासङ्ख्यमन्वयः । ठूयतेनेनेति लवनम् अनन् प्रत्यय: 'ना मनो गुणो ।४।३।१॥ लो अनम्, अनेनाम् । छेदन, छेदनसाधनं, छेदनाधिकरणमित्यर्थः । पटु हस्वस्य गुणः' । १।४४१। सूत्रात् पटो ओतुः हे दक्ष । बिडालास्तीत्यर्थः । लुनातीति लावकः णकतृचौ । ५।१।४८ 'नामिनोऽकलि.' ॥४॥३॥५१॥ लौ अकः । गौ भी - द्वौ वृषभावित्यर्थः । 'आत औः ।१।४।७४। ॥२४॥ - य्यक्ये ।१।२।२५। ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासंख्यमा आवो स्याताम् । गव्यति, गव्यते, नाव्यति, मान्यते, लव्यम्, लाव्यम्, अक्य इति
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy