SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ( १८६ ) न तु व्यवहितस्यास्य सूत्रस्येत्येतद्विषये तत्प्रतिषेधाप्राप्तिरेवेत्यपि विज्ञयम ॥६१॥ मृगक्षीरादिषु वा ॥३॥२॥६॥ एषु समासेषु परतः स्त्री उत्तरपदे पुम्वद्वा स्यात् । मृगक्षीरम्। . मृगीक्षीरम् । काकशावः । काकोशा वः ॥६२॥ मृग्याः क्षीरम्-मृगक्षीरम्, मृगीक्षीरम् । काक्याः शावः काकशावः, काकीशावः ॥६२॥ ऋदुदित्तरतमरूपकल्पब्रुवचेलगोत्रमतहते वा ह्रस्वश्च ।३।२।६३॥ ऋदुदित्परतः स्त्री तरादिषु प्रत्ययेषु ब्रु वादौ च स्त्र्येकार्थे उत्तरपदे ह्रस्वान्तः पुम्वच्च वा स्यात् । पचन्तितरा । पचत्तरा। पचन्तीतरा। श्रेयसितरा । श्रेयस्तरा । श्रेयसीतरा । पचन्तितमा । पचत्तमा। पचन्तीतमा । श्रेयसितमा। श्रेयस्तमा, श्रेयसोतमा, पचन्तिरूपा । पचद्रूपा । पचन्तीरूपा । विदुषिरूपा । विद्वद् पा । विदुषीरूपा । पचन्तिकल्पा। पचत्कल्पा। पचन्तीकल्पा। विदुषिकल्पा । विद्वत्कल्पा। विदुषीकल्पा। श्रेयसिकल्पा। श्रेयस्कल्पा । श्रेयसीकल्पा। पचन्तिब्र वा । पचब्रुवा। पचन्तीब्रुवा। श्रेयसिब्र वा । श्रेयोब्र वा। श्रेयसोबुवा । पचन्तिचेली पचच्चेली। पचन्तीचेली। श्रेयसिचेली। श्रेयश्चेली। श्रेय. सोचेली। पचन्तिगोत्रा। पचद्गोत्रा। पचन्तीगोत्रा । श्रेयसिगोत्रा । श्रेयोगीत्रा। श्रेयसीगोत्रा । पचन्तिमता । पचन्मता।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy