SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) प्रवृत्त्यैवेष्टसिद्धिः । अनुपूर्वग्रहणाद् यो ज्येष्ठभ्रातृवाची स पूर्व निपतति ॥१६१॥ भर्तु तुल्यस्वरम् ।३।१।१६२॥ नक्षत्रतुवाचि तुल्यस्वर द्वद्न्वेऽनुपूर्व प्राक् स्यात् । अश्विनीभरणीकृत्तिकाः । हेमन्तशिशिरवसन्ताः । तुल्यस्वरइति किम् । आर्द्रामृगशिरसी । ग्रीष्मवसन्तौ ॥१६२॥ अश्विनी च भरणी च कृत्तिका च अश्विनीभरणीकृत्तिकाः । अत्र सर्वेषां समस्वरत्वात् लघ्वक्षरादिसूत्राविषयत्वेनानियमप्राप्ती कृत्तिकादीनामनुपवं पूर्वनिपातः । अश्विनी-भरणी-कृत्तिका-मृगशिर-आ-पूनर्वसू०' इत्यादिनक्षत्रक्रमः । हेमन्त शिशिरवसन्ता इति-मार्गपोषौ हेमन्तः, माघफाल्गुनी शिशिरः, चैत्रवैशाखौ वसन्तः, ज्येष्ठाषाढी ग्रीष्मः, श्रावणभाद्रपदी प्रावृट, आश्विनकार्तिको शरदिति द्वौ द्वौ मासौ ऋतुः । हेमन्तशिशिरवसन्त-ग्रीष्म-प्रावृट-शरद्, इति ऋतूनां क्रमः। आर्द्रामृगशिरसीत्यादिअत्रााग्रीष्मयो-रल्पस्वरत्वात् पूर्वसूत्रेण पूर्वनिपातः ।।१६२।। संख्या समासे ।३।१।१६३। समासमात्र संख्यावाच्यनुपूर्व प्राक् स्यात् । दिवत्राः । दिवशती, • एकादशः ॥१६३॥ समासप्रकरणादेव समासे लब्धे पूर्वोक्तसूत्राणां बहुव्रीह्यादिसमासविशेषे पूर्वनिपातविधायकतयाऽस्य समाससामान्य एव प्रवृत्त्यर्थं समासग्रहणमिति तस्मात्समासमात्र इति लभ्यते इत्याह समासमात्रे इति । संख्यावाचिनां प्रायो बहुप्रीहिः समाहारद्विगुर्द्वन्द्वो वा भवति, तत्र 'सर्वा संख्या प्रथमोक्तां' इत्यनियमे आनुपूर्व्याः संख्यायाः पूर्वनिपातार्थं वचनम् । द्वौ वा त्यो वाद्वित्राः 'सुज्वार्थे संख्या०' ।३।१।१६। सूत्राद् विकल्पार्थे समासः, 'प्रमाणीसंख्याड ड:' ।७।३।१२८। सूत्रात्समासान्ते डे इकारलोपः । अत्रोभयोविशेष्य
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy