SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ( १४३ ) प्राप्तमिति श्रूयते । तस्य । चोत्पादे द्वयी गति:-निसर्गोऽधिगमश्च निसर्गो स्वभावः गुरुपदेशनिरपेक्षः-सम्यक श्रद्धानकारणमिति । कुक्कुटमयूरावित्यादि-एवत्सुत्रलक्ष्यातिरिक्तस्थले तु कामचारेणोभयोः पर्यायेण पूर्वप्रयोगः । अथ स्पर्द्ध परमेव भवती त किञ्चित्प्रकाश्यते--व्रीहिश्च यवश्च वीहियवावत्र लघ्वक्षरो यवः ब्रीहिः इदन्तः इति लघ्वक्षरापेक्षयेदन्तस्य सूत्रे परत्वात् बीहेरेव पूर्वनिपातः । एकवचनान्तेन विग्रहान्नात्र धान्यलक्षणमेकत्वम् ‘बहुत्व' इति वचनात् । असखीदुदैदित्यैकपद्यादिदुतोः स्पर्द्ध कामचारः पतिश्च वसुश्च पतिवसू वसुपती । अयं भावः असखीदुत्' इत्येक पदं न तु असखीदित्येकं पदम् ‘उत्' इति च भिन्नम् । तथा च सूत्रपाठेपरत्वव्यवस्था पदपाठनिबन्धनैवेति पदपूर्वापरीभावविरहान्न परत्वनिमित्तकः उदन्तस्य पूर्वनिपात-नियम इति तत्र कामचार एव भवति । उष्ट्रश्च खरश्च उष्ट्रखरमित्यत्रोष्ट्रशब्दस्य स्वराद्यन्तत्वं स्वरशब्दस्य लघ्वक्षरत्वमिति लघ्वक्षरापेक्षया स्वराद्यन्तस्य सूत्रपाठे परपठितत्वात्तस्यैव पूर्वनिपातः गवाश्वादित्वादेकार्थत्वम् । धवश्चाश्वकर्णश्च धनाश्वको एतन्नामको वृक्षो अत्र स्वराद्यन्तेन स्पर्द्ध:-तत्राल्पस्वरस्य सूत्रपाठे परत्वादल्पस्वरनिमित्तकः धवस्य पूर्वनिपातो भवति । दीक्षा च तपश्च दीक्षातपसी-अत्र तपसो लघ्वक्षरत्वेऽपि दीक्षाया बहूपकारकत्वान्मलभूतत्वाच्चार्चितत्वात् परत्वात्पूर्वनिपातः दधिपय-आदित्वाच्च नैकवद्भावः इति । ननु स्वभावत एकस्यैव पूर्वनपातो भविष्य-तीत्येकमिति व्यर्थमिति चेत्सत्यम् । युगपदनेकस्य पूर्वनिपाते प्राप्ते एकस्यैव यथा-प्राप्तं पूर्वनिपातः शेषाणां तु कामचार इति प्रदर्शनार्थमेकग्रहणम् । तेन शङ्खश्च दुन्दुभिश्च वीणा च-शङ्खदुन्दुभिवीणाः शङ्खवीणादुन्दुभयः वीणादुन्दुभिशङ्खा वीणाशङ्खदुन्दुभय इति प्रयोगचतुष्टय भवति-अयं भाव:-अत्र शङ्खवीणाशब्दयोरल्पस्वरत्वम्-दुन्दुभेरसखीदन्तत्वमिति तदपेक्षयाऽल्पस्वरयोः शङ्खवीणा-शब्दयोरुभयोः पूर्वनिपातः स्पर्धे परत्वात् प्राप्तः तत्र यदा शङ्खशब्दस्य पूर्वनिपातः तदा वीणाशब्दे कामचारः इति शङ्खदुन्दुभिवीणाः, शङ्खवीणादुन्दुभयः इति प्रयोगद्वयम् यदा वीणाशब्दस्य पूर्वनिपातः तदा शङ्खशब्दे कामचारः इति 'वीणाशङ्खदुन्दुभयः, वीणादुन्दुभिशङ्खा इति
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy