SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ( १२४ ) वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ।। इति लक्षणलक्षितं द्रव्यमत्र न ग्राह्यमन्यथा सुखदुःखानामपि द्र-व्यत्वं स्यात् । किन्तु गुणादीनामाश्रयोऽत्र द्रव्यत्वेन ग्राह्यः अत एव आहद्रव्यं मुणाद्याश्रय इति । विरोधिनामिति-विरोधोऽस्त्येषामिति विरोधिनः विरोधश्चात्र सहावस्थानरूप एव । सहावस्थानासहाः पदार्था विरोधिनः । सुखदुःखमिति-सुखं च दुःख-चेति विग्रहः अत्र सुखदुःखयोः सहानवस्थानलक्षणों विरोध: गुणत्वं चोभयोः समानमिति भवति सजातीयत्वम् ।लाभालाभमिति-लाभोऽभिमतवस्तु-प्राप्तिः अलाभश्च तदप्राप्तिःप्राप्यप्राप्त्योविरोधः क्रियात्वं चोभयोः समानमेव । कामक्रोधाविति-कामश्च क्रोधश्-चेति विग्रहः कामक्रोधयोः सहावस्थानमस्ति ऋद्धोऽपि कामं स्वेच्छामाचरति शीतोष्णे जल इति-उदकयोः शीतोष्णगुणवत्त्वेन ताभ्यां शब्दाभ्यां शीतोष्णगुणाश्रयो द्रव्योऽत्रोच्यते इति द्रव्यवृत्तित्वादद्रव्याणामित्युपादानान्नकायं भवति । विरोधित्व च स्पष्टमेव । बुद्धि-सुखदुःखानीतिबुद्धिश्च सुखं च दुःख चेति विग्रहः । अत्र गुणत्वेन साजात्यं सुखदुखयोविरोधित्वेऽपि। बुद्धया अविरोधिन्या अपि ताभ्यां सह कथनात् तद्वयावृत्यर्थं स्वैरिति पदमिति भावः । समाहारे चार्थे एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वात् विकल्पे सिद्धे सर्वमिदं विकल्पानुक्रमणं नियमार्थं विरोधिनामेवा द्रव्याणामेव स्वैरेवेति तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति ।।१३०॥ - अश्ववडवपूर्वापराधरोत्तराः ।३।१।१३१॥ . एते त्रयोपि द्वन्द्वा एकार्था वा स्युः स्वैश्चेत् । अश्ववडवं । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरं । अधरोत्तरे ॥१३॥ अश्वश्च वडवा च अश्ववडवम्, अश्ववडवो। अश्ववडवेति निदेशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते अश्वशब्दो पुसि वर्तते । वडवा-शब्दः स्त्रियां वर्तते अश्ववडवयोः पशुत्वेन ‘पशुव्यञ्जनानाम्' ।३।१।१३२। इत्यग्रिमसूत्रेगैब विकल्पे सिद्ध ऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् हयवडवे। समगहारें चार्थे एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वात् विकल्पे सिद्ध पूर्वा
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy