SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ( २ ) दुह्यन्ते तदाऽऽ श्चर्यमिति । शब्दानुशासनं गुरोरिति - अत्र गुरोरित्यन कर्तरि षष्ठ्यां सत्यां शब्दानामनुशासनं शब्दानु - शासनमिति समासः स्यादेव || ४ || तृप्तार्थपूरणाव्ययातृश्शत्रानशा । ३।१।८५ | तृप्ताः पूरणप्रत्यान्तंरव्ययंरतुशतैः शत्रन्तैरानशन्तैश्च षष्ठघन्तं न समस्यते । फलानां तृप्तः । तीर्थकृतां षोडशः । राज्ञः साक्षात् । रामस्य द्विषत् । चैत्रस्य पचन् । मंत्रस्य पचमानः ॥८५॥ षडुत्तरा दश = षोडश 'एकादश षोडश० | ३|२|| इति निपातनम् षोडशानां पूरण इति 'संख्यापूरणे डट् २७/१/१५५ । इति ङित्त्वादन्त्यस्वरादिलोपे च षोडश इति । राज्ञः साक्षादित्यत्र स्वरादित्वात् 'साक्षात्' इत्यस्याव्ययत्वम् । रामस्य दिवषन् इति - विषक् अप्रीती अत: 'सुविषार्ह ०' |५|२| २६ । इत्यतृश । 'विषो वातृशः | २२|४| इति वा षष्ठी । चैत्रस्य पचन्निति - 'डपचींष् पाके' इत्यतः 'शत्रानशा ० ' |५|२| २० | इतिशतृप्रत्ययः तद्योगे शेषे षष्ठी इति कर्मणि कृतः | २२|३| 'कर्तरि २२८६ इति सूत्राभ्यां विधीयमानषष्ठ्या स्तु 'तृन्नुदन्ता०' | || इति निषेधात् । मैत्रस्य पचमानः इति - आनश्प्रत्ययः, शैषिको षष्ठी ॥८५॥ ज्ञानेच्छार्चार्थाधारक्त ेन | ३|१/८६ | ज्ञानेच्छाचर्णेभ्यो यो वर्तमाने तो यश्चाद्यर्थाच्चाधार इत्याधारे तस्तदन्तेन षष्ठयन्तं न समस्यते । राज्ञां ज्ञातः । राज्ञामिष्टः । राज्ञां पूजितः । इदमेषां यातम् ॥ ८६ ॥ राज्ञां ज्ञात इत्यादि-ज्ञांश अवबोधने 'इषत् इच्छायाम् ' पूजण् पूजायाम् एभ्यः 'ततु साप्या ० ' | ३ | ३ | २३ | इति कर्मणि 'ज्ञानेच्छाचार्थ ०
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy