SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ( ६० ) एतो षष्ठयन्तौ गणकेन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः ।। रथगणकः । पत्तिरथाविति किम् । धनस्य गणकः ॥७॥ पत्तीनां गणकः । पत्ति गणकः । रथानां गणकः रयगणक: ‘कर्मजा तृचा च' .. ।३।१।८३। इति प्रतिषेधापवादोऽ यम् योगः ॥७॥ सर्वपश्चादादयः ।३।१।८०। एते षष्ठीतत्पुरूषाः साधवः स्युः। सर्वपश्चात् । सर्वचिरम् ।८०॥ सर्वेषां पश्चात् सर्वपश्चात् । सर्वेषां चिरम् सर्वचिरम् । अव्ययेन 'तृप्तार्थ.' ।३।१।८५। इति प्रतिषेधो वक्ष्यति । तस्यापवादोऽयम् । बहुवचनं शिष्टप्रयोगानुसरणार्थम् ।।८०॥ अकेन क्रीडाजीवे ।३।१।८१। पष्ठयन्तमकप्रत्ययान्तेन क्रीडाजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् । उद्दालपुष्पमञ्जिका। नखलेखकः । क्रीडाजीवइति किम् । पयसः पायकः ॥१॥ आजीवो जीविका । उद्दालकपुष्पभजिकेति-उद्दालको वृक्षविशेषः तस्य पुष्पाणि तेषां भञ्जिका। कस्याश्चित् क्रीडायाः संज्ञा । नखलेखक इतिनखानां लेखक: नखलेखकः नापित इत्यर्थः । नखलेखनमस्याऽऽ जीवो-गम्यते, क्रीडाजीवी वाक्येन न गम्येते इति द्वितीया खट्वा क्षेपे' ।३।१।५०। इतिवत् नित्य-ग्रहणा-भावेऽ पि नित्यसमासौ एतो । 'कर्मजा तृचा च' ।३।११८३। इति प्रतिषेधे प्राप्ते वचनम् ।।८१॥ न कतरि ।३।१।८२॥ कर्तरि या षष्ठी तदन्तमकान्तेन समासो न स्यात् । तव
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy