SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ( ८५ ) astame r aman.-- - -- नादेशस्य ग्रहणादिह न भवति-अर्धेण कृताश्चत्वारो द्रोणाः इति । द्रोणो मानविशेषः ॥६६॥ ऊनार्थपूर्वाद्यः ।३।१।६७। तृतीयान्तं ऊनाणैः पूर्वाद्यैश्च समासस्तत्पुरुष स्यात् । माषोनं माषविकलं । मासपूर्वः मासावरः ॥६७॥ ऊनशब्दोऽपूर्णार्थःतदर्थका ऊनविकलादिशब्दाः । माषेणोनं माषोनम्, माषेण विकलम् माषविकलम् मासेन पूर्वः,मासेनावरः,पूर्वादिराकृतिगणः। ननु पूर्वादीनां दिकशब्दत्वात् तद्योगे 'प्रभूत्यन्यार्थ' ।।२।७६। इति पञ्चमी समुचितेति चेत्सयं यदा मासादिः पूर्वादीनां पूर्वादिभावे हेतुत्वेन विवक्ष्यते तदा दिग्योगलक्षणां पञ्चमी प्रबाध्य ‘हेतुकर्तृ०' ।२।२।४४। हेतो तृतीया भवतीति ॥६७॥ कारकं कृता ।।१६। कारकवाचितृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम् । नखनिभिन्नः । काकयेया नदी । बाष्पच्छेद्यानि तृणानि। कारकमिति किम् । विद्ययोषितः ॥६॥ • आत्मना कृतम् आत्मकृतम् । अत्र कर्तरि तृतीया 'कृत् सगतिकारकस्यापि' 1७४।११७। इति गतिपर्वस्य निर्भिन्नः इत्यस्य कृदन्तत्वेऽनेन. समासे नखैनिभिन्न इति भवति । अत्र करणे तृतीया बहुलाधिकारात्स्तुतिनिन्दार्थतायां प्रायेण कृत्यैः समासः काकैः पीयत इति काकपेया 'यः एच्चातः' ।५।१२८। इति ये आकारस्य एकारेच ततः आपि तेनतृतीयान्तेन 'नामग्रहणेलिङ्गविशिष्टस्यापि ग्रहणमिति' न्यायादनेन समासे काकपेया नदी पूर्णेत्यर्थः पूर्णतोयत्वात्तटस्थैः उत्पविर्वा काकैरपि पातुं शक्येति स्तुतिः अल्पतोयत्वोद्भावनेन तु निन्दा वाऽत्र गम्यते एवं-नामाल्पतोयेत्यर्थः
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy