SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ( ६२ ) रूढया दिग्वाचिनाम रूढ्यै-व दिग्वाचिना सहान्तराले ऽन्यपदार्थे वाध्ये-समासे बहुव्रीहिः स्यात् । दक्षिणपूर्वा दिक् । रूढ्योति किम् । ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ॥२५॥ रूढि:-समुदायशक्तिः । अन्तरालभूतोऽ-न्यपदार्थो-ऽपि दिगेव प्रत्यासत्तः, अत एवास्य नित्यस्त्रीलिङ्गता। दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा . दक्षिणपूर्वा दिग्। दिशि वर्तमाना नित्यस्त्रीलिङ्गा एवेति ‘परतः स्त्री० ।३।२।४६। सूत्रेऽ प्राप्ते 'सर्वादयोऽ स्थादौ ।३।२।६१। सूत्रात्पु वद्भावः । इन्द्रो देवताऽ स्या दिशः सा ऐन्द्री। कुबेरो देवताऽ स्याः सा कौबेरी, एतौ शब्दो यौगिको, अतो न समासः किन्तु वाक्यमेव । ऐन्द्रीकौबेरीशब्दयोः योगेनावयवशक्त्यैव दिग्वाचकत्वं न तु रूढया ॥२५॥ तत्रादायमिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययी-भावः ।३।१।२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे तेनेतितृतीयान्तं मिथः प्रहत्येतिक्रियाव्यतिहारे समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोव्ययीभावः स्यात् । केशाकशि । दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च महोत्वा। मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहत्येति च किम् । केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धम् गृहकोकिलाभ्याम् । सरूपेणेति किम् । हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्धइति किम् । हस्ते च हस्ते चादाय सख्यं कृतम् ॥२६॥ काकाक्षिगोलकत्यायेन 'मिथः' प्रत्येकमभिसंबन्ध्यते । केशेषु च केशेषु मिथो गृहीत्वा कृतं युद्धं केशाके शि 'ऐकायें ।३।२८। इति स्यादेलु पि केशकेश' इति समासात् 'इज् युद्ध' ७।३।७४। इति समासान्ते इत्रि
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy