SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ( ५२ ) विद्यत् । पटपट कृत्येति - अव्यक्ता० |७|२|१४५ । इति डाच्प्रत्यये प्रकृतेद्विभावश्च । खाट् इत्यनुकरणशब्दोऽ त्युत्पन्नः एवमन्यत्र ज्ञेयम् ||२|| कारिका स्थित्यादौ |३|१|३| स्थित्यादावर्थे कारिका गतिः स्यात् । स्थितिर्मर्यादा वृत्तिर्वा । कारिकाकृत्य || ३ || करणं कारिका भावे णकः । कारिका - करणं पूर्वम् इति वाक्येऽपि अनेन गति संज्ञायाम् । अव्ययस्य | ३|२|७| इति षष्ठ्या लुप् । स्थित्यादिरित्यत्रादिशब्दात् यत्न-धात्वर्थ-निर्देशौ गृह्यते । कारिकाकृत्य- स्थिति यत्नं क्रियां वा कृत्वेत्यर्थः । गतिसंज्ञया समास - यबा देश - तागमा- बोद्धव्याः । स्थित्याद्यर्थाभावे तु न भवति कारिकां कृत्वा कर्त्री कृत्वेत्यर्थः । श्लोकवाचिनः कारिका -: शब्दस्य तु सत्यपि धातुसम्बन्धसम्भवे प्रयोगादर्शनाद् ग्रहणाभाव इति 11311 भूषादरक्षेपेऽलं - सदसत् । ३|१|४| एष्वर्थेष्वेते यथासंख्यं गतयः स्युः । सत्कृत्य, असत्कृत्य । अलङ्कृत्य । भूषादिष्विति किम् । अलङ्कृत्वा मा कारीत्यर्थः भूषा - मण्डनम् प्रीत्या संभ्रमः आदर:, क्षपोऽ नादरः । अलकृत्वा अत्र निषेधार्थोऽलंशब्द:, माङा योगेऽ द्यतन्यां ' कारि' इति प्रयोगः, एवं सत्कृत्वा विद्यमानं कृत्वेत्यर्थः असत्कृत्वा अविद्यमानं कृत्वेत्यर्थः, अत्रापि भूषाद्यर्था - भावान्न भवति || ४ || = अग्रहाऽनुपदेशे ऽन्तरदः | ३|१|५| अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य | अद:कृत्यैतत्कर्त्तेति ध्यायति ॥ ५ ॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy