SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (३१) ऋकारल कारयोः परामर्शः । पितुः ऋषभः अनेन विजातीय र इत्यादेशे पितृ.षभः, पितृषभः, पक्षे पितृ ऋषभः । 'समानानां०' ।१।२।१॥ इति दीर्घ, पितृ षभः । होतुः ल कारः, होत् लकार:, पक्षे । पूर्ववदिति, ह्रस्वत्वं दीर्घत्वं च ॥४॥ ऋ स्तयोः । १।।२।५। तयोः पूर्वस्थानिनोल कार ऋ- कारयोर्यथासंख्यम् ऋल भ्यांसह 'ऋ'. इति दीर्घः स्यात् । ऋषभः, होत कारः ॥ ५ ॥ ऋ: प्रथमा, तयोः षष्ठी। ऋलभ्यामित्यनुवर्तते । अनेन लुकारऋकारयोः, ऋकारलकारयोश्च ऋकारो भवति यथा ल+ऋषभः=ऋषभः, पूर्वोक्तविजातीयादेशह्रस्वत्वयोरभाबपक्षेऽनेन द्विमात्रिक ऋकारः । ल इति कस्यचिन्नाम । होतुल कारः होत कारः पूर्वोक्तविजातीयादेशे होत्ल कारः ह्रस्वत्वाभावपक्षे चानेन द्विमात्रिक ऋकारः । अब षष्ठीसमासः होतृसम्बन्धी, होत्रा लिखित: उच्चारितः लकार इति बार्थः । . अत्रेदम् ननु 'ऋकारापदिष्टं कार्य लकारस्यापि' इति न्यायात् ऋकारलकारयोः सजातीयत्वेन 'समानानां तेन दीर्घः' ।१।२।१॥ इत्यनेनैव ऋता लतः, लता च ऋत:, ऋकारो दीर्घः स्यादितीदं सूत्रं व्यर्थमिति चेन्न क्ल ऋषभं इत्यादौ द्वयोः स्थानित्ववदत्रापि ऋकार मेव स्थानिनमादाय ऋ कार; प्रत्यासत्त्या स्यात् एव । एवमेव लकारस्थानिनमादाय ल कार इति दोधः स्यात् तन्निराकरणायैतत्सूत्रमावश्यकम् अथवै सन्न्यायस्यानित्यत्वं ऋलति ।१।२।१। इत्यत्र प्रदर्शितमेवेत्येतत्सूत्रारम्भ आबश्यकः । ____ अत्र ऋ रिति वर्ण समाम्नाये पठितोऽष्टमस्थरो न तु विजातीयः । . नन्वयमागमः आदेशो वा ? नास्त्ययमागमः यत आगमा: अवयविना सह सह भावतो वर्तन्ते अर्थात स्वावयविनं दूरीकृत्य स्वस्थिति न कुर्वन्ति । आदेश: स्वावयविनं दूरीकृत्य तिष्ठति उक्तं च 'मित्रवदागमाः' 'शत्रुबदा देशा: । ल ऋषभ इत्यत्र लकारकरौि दूरीकृत्य ऋ: स्वस्थिति करोति यतोऽयमा. देशः ।।५।।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy