SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ (३०) ।१।१।३। सूत्रात् समाधेयम् । 'ऋलति' इत्यत्र तकारः उच्चारणार्थः स्वरुपपरिग्रहार्थः इति यावत् । अन्यथा ल+इ इति सन्धी सति सन्देहः स्यात् किमयं लकार: उत वा लकार इति । 'ऋकारापदिष्टं कार्य लकारस्यापि' इति न्यायस्यानित्यताख्यापनार्थमत्र लुका र ग्रहणम् ॥२॥ - 'लतः रल ऋलभ्यां वा' । १।२।३। लत ता लता च सह यथासंख्यं र ल इत्येतो वा स्याताम् । ऋता रकारः, पक्षे ल ऋकारः ऋ कारः । लता लकारः, पक्षे ललकारः, ल कारः ॥ ३॥ लतः षष्ठी, रश्च लश्च रल सौत्रत्वाद्विभक्तेलृप । ऋ च ल च ऋलुनी ताभ्याम् वा । ल+ऋकार: अत्र,ल इत्येतस्य ऋता सह रकार: पक्षे ह्रस्वत्वेन लकार: । 'ऋ स्तयो:' ।१।२।५। इत्युत्तरेण च ऋ कारः । लता, ल लकार, लकार:, पक्षे प्राग्वत् । र ल इति स्वरसमुदायः स्वरव्यञ्जनसमुदाये वर्णान्तरं वा । अत्रायं विचार: ‘सौ नवेतौ' ।१।२।३८। इत्यत्र वाग्रहणेन भगवानाचार्यो ज्ञापयति, यत्र नवाशब्दोपादानं तत्रानुवृत्तिः, यत्र वा शब्दोपादानं तत्र नानुवर्ततेऽनो वाशब्दोपादानम् । बहवचनस्थले ग्रन्थकृत किमपि फलं दर्शयति द्विवचनस्थले तु पृथक्पृथमवयवभेदविवक्षव, अन्यत्फल । तु नव दृष्टिपथमायाति ॥३॥ ऋतो वा तौ च । १।२।४। ऋत अलभ्यां यथासंख्यं र ल इत्येतो वा स्याताम् । तौ व ऋकारलकारौ अलभ्यां सह वा स्याताम् ऋता पित-रषभः, पाले पितृ षभः पितृ षभः । लता-होल्लू कारः, पक्षे होतृलकारः, होत - कारः । तौ च पितृषभः, होत्लुकारः, पक्षे पूर्ववत् ॥ ४ ॥ ... . .ऋत: षष्ठी, वा, तौ प्रथमा च । ऋलभ्यामित्यनुवर्तते । तच्छब्देन
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy