SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ बहुस्वरत्वादादेशो भवति । उडुलोम्नोऽपत्यं बाह्वादित्वादिनि 'नोपदस्य . तद्धिते' ७४।६१। इत्यन्त्यस्वरादेल कि च औडुलौम्या, अत्रेतः पूर्व नकारस्यान्त्यत्वादकारस्याऽ गरूपान्त्यत्वे च सत्यपीधि सत्यनो लोपे ओकारस्य गुरूपान्त्य-त्वा-दादेशो भवति । तदर्थमेवाणिअन्तस्य सतो . बस्वरादिविशेषणं कृतम् ॥७८।। कुलाख्यानाम् ।२।४७६ कुलमाख्यायते यकाभिः तासामनार्षवृद्धाणिजन्तानामन्तस्य स्त्रियां ष्यः स्यात् । पौणिक्या । गौप्त्या । अनार्ष इत्येव गौतमी ॥७९॥ कुलमाचक्षन्ते व्यपदिशन्तीति कुलाख्याः यद्वा कुलमाख्यायते आभिरिति 'स्थादिभ्यः कः' ।५।३।१२। इति के कुलाख्याः । बाहुलकात्स्त्रीत्वम् । स्वप्रभवस्यापत्यसन्तानस्य व्यपदेशकाः पुणिकप्रभृतयः । अबहुस्वरागुरूपात्याथं वचनम् । यकाभिरिति 'त्यादि-सर्वादे०:' ७।३।२६। इत्यक् । पौणिक्येति पुणिकस्यापत्यं पौत्रादि 'शि वादेरण्' ।६।१।६०। इत्यणः स्थाने ष्यादेशः । गौप्त्येति–'गुप्तस्यापत्यं 'अत इत्र' ।६।१।३१। इतीत्र , अनेन ध्यादेशः । गौतमस्येति-'ऋषिवृष्ण्य०' ।६।१।६१। इत्यण, ‘अणभे ये.' ।२।४।२०। इति डीः ॥७॥ क्रौड्यादीनाम् ।।४।८० कौडि इत्यादीना-मणिबन्तानामन्तस्य ष्यः स्यात् । क्रौडमा । लाड्या ॥८॥ अबहुस्वरागुरूपान्त्यार्थोऽ नन्तरापत्यार्थश्चारम्भः । क्रोडस्यापत्यं क्रोडिः। स्त्री कोड्या । क्रोडि: लाडि: एतावित्रन्ती ॥१०॥ भोजसूतयोः क्षत्रियायुवत्योः ॥२॥४॥८॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy