SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ( २६ ) " गर्गादेः " | ६ | १ | ४२ | इति सूत्रे लोहि - तादयः शकलान्ताः शब्दा ज्ञेयाः । षावटाद्वा | २|४|६६ । षान्तादवटाच्च यञन्तात् स्त्रियां ङीः वा स्यात् । ङीयोगे च डायनन्तः । पौतिमाष्यायणी । पौतिमाष्या । आवट्यायनी । आवया ॥ ६६॥ ङी - डायनोरुभयोरनुवर्तमानेपि- वाशब्दस्य प्रधानेन ङीप्रत्ययेन सह सम्बन्धः न त्वन्वाचीयमानेन डायने त्याह ङोर्वा स्यादिति - पूतिमासस्यापत्यं वृद्ध ं स्त्री 'गर्गादेर्यत्र' |६| १|४२ | इति यत्र, ' वृद्धिः स्वरेष्वादे० ' |७|४|१| इत्यादिवृद्धिः ||६|| कौरव्यमाण्डूकासुरैः | २|४|७०। एभ्यः स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तः । कौरव्यायर्णी । माण्डूकानो आसुरायणी ॥७०॥ " कुरोर्ब्राह्मणस्यापत्यं 'कुर्वादेः' | ६ | १|१०० | इति त्र्ये कुरूणां जनपदस्य राज्ञीति वा 'दुनादि ० ' | ६ | 91995 | इति ये । अयं चानयोर्विशेषः दुनादि ० ।६।१।११८। इत्यस्य द्विसंज्ञत्वाद् बहुषु ० | ६ | १ | १२४ | इति लुप् भवति । मण्डूकस्यापत्यं 'पीला साल्वा०' | ६ | १|६८ । इत्यण् 'अणत्र' ये० ' | २|४|२०| इति ङीप्राप्त डायनर्थमनेन ङीः । असुरस्य ऋषेरपत्यं स्त्री 'बाह्वादि' ।६।१।३२। इतीत्र ॥७०।। इञ इत: ।२।४।७१। इञन्तादिदन्तात् । स्त्रियां ङीः स्यात् । सौतङ्गमी इत इति । किम् । कारीषगन्ध्या ॥७१॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy