SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ( १२ ) आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां ङीः स्यात् । रेवती । रोहिणी । रेवत्यां जाता रेवती । भ इति किम् । रेवता ॥ २६ ॥ , रेवत्यां जाता रेवतीति - 'चित्रारेवती० ' | ६|३|१०८ । इत्यणो लप् 'ङयादेगौ-णस्या०' |२|४|ε५। इति ङी प्रत्ययस्य लोपः । रेवतीशब्देन कन्याया वाच्यत्वाद् गौणस्यापि रेवतीशब्दस्य नक्षत्र वर्तमानत्वादनेन ङीः । नन्वत्र “गौरादिभ्यः' | २|४|११ | इति सूत्राद् मुख्याधिकाराद् गोणान्न भविष्यतीति चेन्मैवं मुख्याधिकारेऽपि क्वचिच्छाब्द्या वृत्त्या प्राधान्यं ग्राह्यं क्वचिदार्थ्या वृत्त्या अत्र तु यदि रेवतीशब्दस्य नक्षत्रलक्षणोऽर्थो वाच्यो न भवेतह तद्विशिष्ट: कालोऽपि वाच्यो न स्यात् रेवतेति - 'आत्' ।२।४।१८। इत्याप् प्रत्ययः ||२६|| नीलात्प्राण्योषध्योः | २|४|२७| प्राणिन्यौषधौ च नीलात् स्त्रियां ङीः स्यात् । नीली गौः । नीली औषधिः । नीलाऽन्या ॥२७॥ नीली औषधिरिति - नीली औषधि जातिरिति जातिशब्द जाती नित्यस्त्रीत्वात् 'जाते०' |२|४|५४ । इत्यप्राप्तेऽनेनैव ङीः ये तु नीलः पटः इत्यर्थान्तरेऽपि वृत्तिदर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवोदाहरणम् जातिशब्दात्त 'जाते० ' | २|४|५४ | इत्यनेन ङीः सिद्ध एव ||२७| , क्ताच्च नाम्नि वा | २|४|२८| नीलात् क्तान्ताच स्त्रियां संज्ञायां ङीर्वा स्यान् । नीली। प्रवृद्धविलूनी । नीला । प्रवृद्धविलूना ॥ २८ ॥ प्रवृद्धविसुनीति - प्रवृद्धा चासो विलना चेति प्रवृद्धविलनी औषधिविशेषः • अखण्डः सञ्ज्ञा - शब्दः व्युत्पत्तिमात्रमिदम् । प्रवृद्धा चासौ विलनीति त्वकथनमात्रं विग्रहस्तु प्रवृद्धश्चासौ विलूनश्च स्त्री चेत्प्रवृर्द्धविलूनीति
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy