SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ (३३०) पदन्तरेऽनाइ यतदिते ।२।३।९३। आङन्तं तद्धितान्तं च मुक्त्वा ऽन्यस्मिन् पद निमित्तकाविणोरन्तरेनोन न स्यात पावद्धनम रोषभीममुखेम । अनाडीति किम । माणद्धम् । अतद्धितइति किम । आदगोमयेण ।९३॥ रोष्ण भीमं रेषभीम रोषभं मम् । मुखं यस्य स रोषभ ममुख इति विग्रहे भीमपदस्थ तृतीया - समासे उत्तरपदत्वेन 'वृत्त्यन्तोऽ सणे' ।११।२५॥ इति पदत्वनिषेधेपि भूतपूर्वपदत्व-माश्रीयते । भ मं च तन्मुख च भीममुखं. रोगेण भ मं मुखं यस्येति विग्रहे तु भीमपदस्य वृत्त्यन्तत्वाभाव त्पदत्वप्रतिपंधाभावः। प्रानद्धमिति -प्रानह्यते स्मेति क्तप्रत्यये 'नहाहर्धतौ' ।२।१८५ इति धत्वम्, 'अदुरुपसर्गा०' ।२।३।५७। इति णत्वम् । आगोमयेगेति-गोः । पुरीषं 'गो: पुरीगे।६।२।५०।इति गोशब्दात् मयट् । आर्द्र च तद्गोमयं च तेन । ॥९॥ हनो घि ।२।३।९४॥ हन्तेनों घि निमित्तकायिणोरन्तरे सति म् न स्यात् । शत्र-नः १९४॥ शत्र न इति-शत्रुहन्त ति 'ब्रह्मादिभ्यः' ।५।१।८५॥ इति टक, 'गमहनजन' ।४।२।४४। इत्यकारलोपः, 'हनो ह नो घ्नः' ।।१।११२। इति धनादेशः । अत्र सज्ञायां 'पूर्वपदस्यान्ना।२।३।६४। इत असंज्ञायां तुकवगे-क स्वरवति' ।२।३।७६। इति च प्राप्त प्रतिष्ोधः ॥९४॥ .. . . .. नुतेर्यड २३॥९५१ नतेनों या विषये ण न स्यात् । नरोनत्यते । नरित्ति । यति
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy