SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ (३२९) यता | पवेपनोयम । प वेपना ॥९०॥ 1 अम्यन्तेभ्यः 'स्वराद्' (२२३८५ इत्यनेन नित्ये प्राप्ते । वेः 'व्यञ्जनादेर्नायु ० ' । १३ । ८७ । इत्यनेन विकल्पे प्राप्ते, ण्यन्तेभ्यस्तु 'व' | २३८८ ! इत विकल्पे प्राते प्र िपेधः । ख्या इति निरनुवन्धोपादन चक्षा-देशस्थ ख्य प्रथमच परिग्रहम् । प्रकामिनाविति निम्त्ययः । अप्रगमनिरिति नञ ऽनिः शापे ||३|११७ इत्यनि-प्रत्ययः । प्रगमनेत्यत्र णौ 'म' कमिमि | ४ | ३ || इति वृद्धिनिषेधाभाव: 'अमोऽकम्यमि० ' | ४|२|२६| इति स्वः ||१०|| " देशें तरोऽय नह नः १९११ अन्तःशब्दात्परस्याऽयनस्य हन्तेश्च नो देशेर्थे ण् न स्यात् । अन्तरदनोऽन्ननो वा देशः । देशेइति किम् । अन्तरयणम् । अन्त ९१ अयते रेते - र्वा ' करणाधारे' | ५|३|१२९ । इत्यनटि अन्तरयनो देश : 'स्वर त्' | २|३|८५ | इति 'हन' | झटस इति च यथासङ्ख्यं प्राप्ते प्रतिप्रतिषेधः । अन्तरयणम्-भावेऽनट् ॥९१॥ षात्पदे | २|३|१२| पदे परतो यः षस्ततः परस्य नो ण् न स्यात् । सप्पिष्पानम | पदइति किम । सप्पिष्केण ॥९२॥ सपिण्पानमिति - अत्र 'पानस्य भावकरणे' | २३६९ | इति प्राप्त प्रतिषेधः । सपिकेणेति कुत्सितार्थे कप् ॥९२॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy