SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ (३२८) इति स्त्रियामने आपि च सिद्धम् । प्रयाप्यमाण इति प्रपूर्वाद्याने: णिग् 'अतिः री०।४।२।२१॥ इति प्वागमः, ततः आनश, 'क्यः शिति' ।३।४।७०। इति क्यः, 'अता मः आने' ।।४।११४। इति मोऽन्तः । अनःम्पादिभ्यो ध तू. भ्यो नागमे सति 'नाम्यादेरेव ने' ।२।३।८६। इति नियमेनाऽप्राप्ते नागमरहितेभ्यस्तु ‘स्वरात्' ।२।३।८५। इत्यनेन नित्यं प्राप्ते उभयत्र विभाषेयम् ॥८८॥ निविण्णः ।२।३।८९। निविदेः सत्तालाभविचारणार्थात् परस्य क्तस्य नो णत्वं स्यात् । निविण्णः ।८९। विदेरिति-विदिच सत्तायाम्' 'विदं लती लाभे विदिप विवारणे' इत्येषां ग्रहणम् न तु विदक् ज्ञाने' इत्यस्य ग्रहणं सेट्त्वात् इतरेषां त्वनिट त्वाद् । निविण्ण इति-प्रावाजीदिति शेषः । एते त्रयोऽपि धातवः धातूनामनेकार्थत्वादत्र वैराग्ये वर्तन्ते । ननु 'गतिकारक०' इति न्यायात् 'रषुवर्णान्नो०ण:'।२।३।६३॥ इति सिद्धमेव किमनेनेति चेत्सत्यंमत्र 'रदादमूच्र्छ.' ।४।२।६९। इति क्ततकारस्य धातुदकारस्य च नत्वम् । अनेन 'अलचटतवर्ग०' इति व्यावृत्त्या प्रत्ययनस्य णत्वं निपात्यते धातूनस्य तु तवर्गस्य.' ।१।३।६०। इति 'रषवर्णान्नो ण:०' ।२।३।६३। इति वा णत्वं सिद्धमेव ।।८९॥ न ख्यापूगभूभाकमगमप्यायवेपो णेश्च ।।३।९। अदुरुपसर्गान्तः स्थाद् रादेः परेभ्यः ख्यादिभ्यो ऽपयन्तायन्तेभ्यः परस्य कृतो नो ण न स्यात् । प्रख्यानम् । प ख्याप नम । प.पवनम प.पावनम् । पभवनम् । पभावनम् । पभायमानम् ! पभायना। प्रकामिनी ।प.कामना । अपगमनिः । पगमना। प.प्यानः । पप्या
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy