SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ (३२५) हनः ।२।३।८२॥ अरुपपन्तः-स्थाद्रा-देः परस्य हन्ते!ण् स्यात् । प्राहण्यत । प्रहज्यते । अन्तहण्यते ।८२॥ प्रा.ण्यत इति- कर्मण अविवक्षितकर्म वाद् भ घे वाऽमनेपदम् 'क्यः शिति' ।३।४।७० । इति क्यः । प्रघ्नन्तीत्यत्र तु 'हनो घि' १२२३९४। इ त निषेधान्न भवति ॥८२॥ वति वा ।२२३६८३॥ अदुरुपसर्गान्तःस्थाद रादेः परस्य हन्ते! मोः परयो वा स्यात् । प्रहावः । प्रहन्वः । प्रहमि । प्रहन्मि । अन्सहग्वः । अन्सहन्वः । अन्तहम्मः । अन्तर्हन्मः ॥४३॥ ... . पूर्वेण नित्यं प्राप्ते विकल्पार्थं वचनम् ।।८३॥ .... निसनिक्षानन्दः कृति वा ।२।३।८४॥ - अदुरुपसर्गान्तःस्थाद रादेः परस्य निसादिधातोनों ग वा स्यात् कृत्प्रत्यये । प्रणिसनम् । प्रनिसनम् । प्रणिक्षणम् । प्रनिक्षणम् । प्रणिन्दनम् । प्रनिन्दनम् । कृतीति किम् । प्रगिस्ते १८४॥ . . णिसुकि चुम्बने, णिक्ष चुम्बने, णिदु कुत्सायाम् एषां णोपदेशत्वात् 'अदुरुपसर्गा' ।२।३.७७ इत्यनेन 'गतिकारकडस्युक्तानाम्' इति न्यायाद् विभक्तयुत्पत्तेः प्रागवे समासे एकपदस्थत्वात् 'रषवर्णा०' ।२।३१६३। इत्यनेन वा नित्य णत्वे प्राप्ते विकल्पार्थमिदम् । प्रणिस्ते इति- गोपदेशत्वात् “अदुरू
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy