SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ (३१९) - अयव आ एव निपातन दुप त्वदीर्घत्वम । इक्षणां वाहनमिति इक्ष वाहणम् सुरवाहन मिति-स्वस्वाम-भावसम्बन्धेऽत्र षष्ठो न तु वहक्रियापू कि कर्मकरणसम्बन्धे । यदा तु सुग अपि वाह्यत्वेन विवश्यन्ते तदाऽत्र प भवत्यव ॥७२॥ अतोऽह नस्य ।२।३७३॥ रादिमतोऽदन्तात् पूर्वपदात् परस्याह नस्य नो ण् स्यात् । पूर्वाह णः । अतइति किम् । दुरह नः । अह नस्येति किम् । दीर्घाह नी शरत् ।७३। पूर्वाह न: इति– पूर्वमह नः इति पूर्वपगऽधरो०' ।३।११५२। इति समास: 'सर्वा शसङ्ख्य ०' ७।३।११८॥ इत्यट अह नादेशः, अनेन णत्वम् च । दुरह न इति । निन्दितमहः 'दुनिन्दा०' ।३।११४३॥ इति समासः अट समास न्तः, अह नादेशश्च । दीर्घाह नी शरदिति । दीर्घाणि अहानि यस्यामिति 'अनो वा' ।२।४।११। इति ', 'अनोऽस्य' ।२।१।१०८० इत्यकारल.पेऽप्यह न इत्यकाररान्त निर्देशाण्णत्वाभावः ॥७३॥ चतुस्त्र हायनस्य वयसि ।२।३।७४। आभ्यां पूर्वपादाभ्यां परस्य हायनस्य नो ण् स्यात्, वयसि गम्ये ॥ चतुर्हायणो वत्सः । त्रिहायणी वडवा । वयसीति किम् । चतुर्हायना शाला ७४। चतुर्हायणो वत्स इति-चत्वारो हायनाः- संवत्सग अस्य सः । अत्र वत्सस्य वयो गम्यते। चतुर्हायणी वडवेति-अत्र 'संख्यादेहविनाद ।२४।९। इति डोः । चतुर्हायना शालेति—'कालकृ ता प्राणिनां शरीरावस्था वयः' इति वयसः प्राणिधर्मत्वात् शालायामभावाद्वयसीति वचनादन गत्वं
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy