SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ (३१८) योगविभागाद् नवेति निव त्तम् । भ व करणे इति न नुवर्तते । . पयते इति पानम् क्षोर पान ये तेझीन्पाणा: । पनिमि. त्यत्र साधनपानशब्दो गह्यते भवकरण - प्रधनस्य तु पूर्गेण 'वकल्प एव । उशीनरा इति-त स्थ्यात मनुष्याभिधानेपि देशो गम्यते। ननु क्षीरप णादयः शब्दा मनुष्येषु वर्तन्ते तत्साम न धिकरण्यात् उशीनगद या प मनुष्येष्वेवेति कथ देशो गम्यते इति चेत्सत्यमु-शीनरादय: शब्दाः संज्ञ त्वेन पूर्वं देशेष्वेव प्रवत्ता: पश्च त् तत्स्थानसम्बन्धात् नु येषु । न मनुष्य भिधानेपि देशाभिधान गम्यते । यथा मञ्चा क्रशन्तीत्यत्र तत्स्थानसम्बन्धात् मनुष्याभिधानेपि मञ्वाभिधान गम्यते अन्यथा मञ्च धानविशिष्टाः पुरुषा इति न प्रतीये 'न् नागहीतविशेषणा बुद्धिः विशेप्यमधिगच्छत ति न्यायात् । गोवुह इति–ग पाला इत्यथः ॥७॥ ग्र.मायान्नियः।२।३।७१॥ आभ्यां परस्य नियो ण् स्यात् । प्रामणीः । अप्रणोः ७१। 'ग्रामं नयति अग्र नयतीति विवप् 'इस्युक्त वृता' ।।११४९। इति सपासः। नन गतिकारक०' इति न्यायादिवभत्त यत्पक्तः प्रागेव समासे निमित्तनिमित्तिनोरैकपदस्थत्वात् 'रघुवर्णान्नो०' ।२।३।६३। इयनेनैव सिद्धः किमनेनेति चेत्सत्यं नियमार्थः । नियमश्वं यदि नियो णत्वां स्यात्तदा ग्रामाग्र भ्यामेव तेन खरनो:, मेषनीः इत्यादौ पूर्वेणापि न भवति ॥७१॥ वाह याद्वाह नस्य ॥२॥३॥७२॥... वाह्यवाचिनो रादिमतः पूर्वपदात्परस्य वाहनस्य नो ण् स्यात। इक्षुवाहणम् । वाह्यादिति किस् । सुरवाहनम् ।७२। । वोढव्यं वाह्य अहेर्थे घ्यणि वहनाहमिति यावत् । उह्यतेऽनेनेति वहूनम् । वर्नमेव वाहनम् 'प्रज्ञादिभ्योऽण' १७।२।१६५॥ इति स्वार्थेऽण . . . . . . . .. .
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy