SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ (३१६) संज्ञायामप्युत्तरेण विकल्पे प्रप्ते नित्यार्थमिदम् । कार्यशब्दः व क्षविशेषवाची, अव्युत्पन्नः, अत्र वचनसामर्थ्यात् शकारव्यवध नेपि भवति । पीयुक्षाशब्दो द्राक्ष पर्याय: द्र क्षविशेषो वा । पोयुक्षाशब्दोऽन्दुत्पन्न: आबन्त ॥६६॥ दित्रिस्वरौषधिवृक्षेभ्यो नवा-निरिकादिभ्यः १२।३।६७। द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधिवृक्षवाचिभ्यः परस्य वनस्य नो ण् वा स्यात् । दुर्वावणम् । दुर्वावनम् । माषवणम् । माषवनम् । नीव खगम् । नीवारवनम्-वृक्षः । शिग्न वणम् । शिन वनम् । शिरीषवणम् । शिरीषवनम् । इरिकादिवर्जनं किम् । इरिकावनम् ।६७ ओषध्यः फलपाकान्ताः, लताः गुल्माश्च वीरुधः । - फली वनस्पतिज्ञेयो, वृक्षाः पुष्पफलोपगाः ॥ फलस्य पाकेनान्तो विनाशः यासां ताः ओषधय इति नाम्ना वनस्पतय उच्यन्ते यथा वहिग धूनमुद्गमाषादि अन्नौषध्ययः ।. लता: प्रतानवत्यो मालत्यादयः । लता वल्ली कर्कोटयादिका गुल्मा। हस्वस्कन्धास्तरवः बहुकाण्डपत्राः केतक्यादयः । उभयमेतद् व रूधः उच्यन्ते । पुष्पं विना फलमेव यस्य स प्लक्षादि: फली । पुष्पं फल चोपगच्छन्तीति 'नाम्नो गम:०' ।५।१।१३१। इति डे पुष्पफलोपगाः । पुन: पुन: स्वतौ पुष्पाणि फलानि चाश्रयन्ति ते वृक्षा इ त उच्यन्ते । अत्र यद्यपि वनस्पतिव क्षयो)दो. ऽस्ति तथाप्यति बहुत्वाथ - बहुवचनात् व क्षग्रहणे वनस्पतीनामपि ग्रहणं भवति । अत एव यथा संख्यमपि नास्ति । तथासंज्ञायामसंज्ञायां च भवति । इरिकादिराकृतिगणः । अनिरिकादिभ्य इत्यत्र नञः पयुदासत्वात् इरिकादिविशेष वर्जनावृक्षविशेषवाचिनामेव ग्रहणं तेन व क्षवनमित्यादौ न भवति । ॥६७॥ .. ..
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy