SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ (२९७. Ouos प्रात् स्थस्य सः ष स्यात् अग्रगामिन्यर्थे । प्रष्ठो-ऽग्रगः ॥३२॥ प्रतिष्ठते इति 'उपसर्गादानो ड ऽश्यः' ।।१।२६। इति ड न तु . 'स्था-पा० ।५।१११४२। इति क: 'नामग्रहणे प्रायेण पसर्गस्य न ग्रहणम्' इति न्यायात् । अग्रगे - अग्रे गच्छत त्येव शल: अज तेः शोले' ।।१।१५४। इति णिन् । अग्रगामित्यर्थाभावे तु प्रस्थ इत ।।३२।। भीरुष्ठानादयः ।२।३।३३। एते समामे कृतषावाः साधवः स्युः । भोरूष्ठानम् । अङगलिषङ्गः ॥३३॥ भीरूणां स्थान भरुष्ठानम् अङगुलीनां सङ्गः अष्टगुलिषङ गः । समासाभावे तुभाग: स्थानमित्यादि ।।३३।। ह रस्वान्नाम्नस्ति ।२।३३४॥ नाम्नो विहिते तादौ प्रत्यये हरस्वान्नामिनः परस्य सः । स्यात् । सप्पिष्टा । वपुष्टमम् । नामिन इत्येव । तेजस्ता ॥३४॥ - सपिषो भावः ‘भावे त्वतल' ।७११५५॥ इति तल । अमीषां प्रकृष्ट वपुरिति । 'प्रकृष्टे.' १७१३।५इति तमपि वपुष्टमम् 'तवर्गस्य.' इति टत्वम् ।।३४॥ निसस्तपेऽ-नामेवायाम् ॥२॥३॥३५॥ निसः सस्तादो तपतौ परे ष स्यात्, पुनः पुनः करणाभावे । निष्ट. पति स्वर्ण सकृदग्नि स्पर्शयतीत्यर्थः । तीत्येव निरतपत् ।३५।।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy