SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ (२९५) क्वचित् प्रवृत्तिः, क्वचिदम्वृत्तः, क्वचिद्वभाषा, क्वचिदन्यदेव। . विधेविधानं बहुधा समीक्ष्य, चतुर्विध बाहुलकं वदन्ति ॥ परिगतं स्थलम् परिष्ऽलम् ॥२८॥ कपेो ।२।३।२९। कपेः परस्य स्थलस्य सः समासे ष् स्यात् । गोत्र वाच्ये । कपिष्ठल: ऋषिः ।२९। __गोत्रमिह लौकिकं ग्राह्य न तु 'बाह वादिभ्यो गोत्र ।६।१२३२॥ इति सूत्रोक्त स्वपित्यसन्तानस्येत्यादि लक्षणं शास्त्रीयम् लोके येऽपत्य सन्ततेः वर्तयितार: यन्नाम्नोऽपत्यसततिव्यपदिश्यते तेऽभिधीयन्ते । कपीनां स्थलमिव स्थलमस्य स कपिष्ठल: ऋषिः । गोत्रवाच्यत्वाभावे तु कपीनां स्थलम्कपिस्थल-भिति ॥२९॥ गोऽम्बाऽऽम्बसव्यापन्दिनिभूम्यग्निशे शङकुक्वपारिजपुजिहिः परमेदिवेः स्थस्य ।२३३०. एभ्यः परस्य स्थस्य सः समासे ष स्यात् । गोष्ठम् । अम्बष्ठः। आम्बष्ठः । सव्यष्ठः । अपष्ठः । विष्ठः । विष्ठः। भूमिष्ठः । अग्निष्ठः । शेकुष्ठः । शङ कुष्ठः । कुष्ठः । अङ गुष्ठः । मञ्जिष्ठः। पुञ्जिष्ठः । बहिष्ठः । परमेष्ठः । दिविष्ठः ।३०। अम्बा, आम्ब, सव्य - अप इत्येतेभ्योऽनाम्यन्तत्वादप्राप्तं षस्वं विधीयते इतरेभ्य: पदादित्वात्प्रतिषिद्ध पुनविधीयते, बहि:शब्दस्य शिडन्तत्वात्प्राप्तम् । गोऽम्बादीनां दिविपर्यन्तानां प्रायोगिकाणामनुकरणम् । परमदिवि शब्दो सप्तम्यन्तौ। स्थस्येति तिष्ठतेः स्थ इति रूपस्यानुकरणम् गोम्बेति • अम्बष्ठः 'ड्यापो बहुलं नाम्नि' ।२१४९९॥ इति हस्वम् एक
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy