SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ (२९१) मातुः स्वसा= मातृष्वसा। 'स्त्रसृ० ।३।२।३८। सूत्रेण षष्ठ्या: वा लुए ॥१८॥ अलुधि वा ॥२॥३॥१९॥ मातृपितुः परस्य स्वसुः सस्यालुपि समासे वा ष स्यात् । मातुः5. वसा, मातुः-स्वसा। पितुः-ध्वसा, पितुः-स्वसा ।१९। . पूर्वेण नित्यं प्राप्ते विकल्पः ॥१९॥ निनद्याः स्नातेः कौशले ।२।३।२०। आभ्यां परस्य स्नातेः सस्य समासे ष स्यात्, कौशले गम्यमाने । निष्णो निष्णातो वा पाके । नदीष्णो नदीष्णातो वा प्रतरणे । कौशलइति किम् । निस्नातः । नदीस्नः । यः श्रोतसा ह्रियते ॥२०॥ निश्च नदी च निनद तस्याः । कुशले भवम्-कौशलम् 'भवे'।६।३। १२३॥ सूत्रणाण् । यद्वा कुशलस्य भावः कर्म वा युवादे०७।१६७। इत्यण। निष्णाताति निष्णः, निष्णाति स्मेति निष्णातः, एव नद्यां स्नाति स्म= . नदीष्णातः ॥२०॥ प्रतेः स्नातस्य सूत्रे ।।३।२१। प्रते परस्य स्नातस्य सः समासे ष स्यात् सूत्रे वाच्ये । प्रतिष्णात सूत्रम् । प्रत्ययान्तोपादानं किम् । प्रतिस्नातृ सूत्रम् ।२१। . प्रतिष्णातं सूत्रम्- विशेषानुपादानात् सूत्रपदेन ऊणादेः व्याकरणा
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy