SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ (२९२) देश्च सूत्र गृह्यते, ऊणादिमूत्र क्षालनेन शुद्धम्, व्याकरणादिमूत्र तु अतिव्याप्य दिदषाभावेन शुद्धमित्यर्थः । अन्यत्यनिवृत्त्यर्थं क्तप्रत्ययान्त पादानम् । तेन प्रतिस्नातृ मूत्रमित्यत्र तृप्रत्ययान्तस्य षो न भवति ॥ २१ ॥ स्नानस्य नाम्नि २।३।२२ प्रतेः परस्य स्नानस्य सः समासे ष स्यात्, सूत्रविषये नाम्नि । प्रतिष्णान सूत्रमित्यर्थः । २२। प्रतिस्नातं ति प्रतिष्णानम्, 'नन्द्या० | ५|१|५२ । इत्यनः ॥२२॥ वेः स्रः ।२।३।२३। बेः परस्य स्तृसस्य समासे व स्थात्, नाम्नि । बिष्टरो वृक्षः । विष्टरं पीठम् ॥ २३॥ विस्तीर्यते इति विष्टरः । 'युव० [ ३|२८| सूत्रेणा । विस्तृणाति उपविष्टुः सुखमिति विष्टरम् ||२३|| अभिनिःष्टानः | २३ २४ अभिनिस्तानः समासे कृतषत्वो निपात्यते नाम्नि । अनिमि: ...ष्टानो वर्णः ॥ २४० एषा विसर्गस्य संज्ञा । वर्णमात्रस्येत्यन्ये ॥२४॥ गवियुधिः स्थिरस्यः २२२५ आभ्यां परस्य स्थिरस्य सः समासे व् स्यात् नान्य गविष्ठिरः ।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy