SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ( २७४ ) परः स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनञ्चेरिति किम् । प्रागु 1 ग्रामात् ॥११७॥ पूर्वेण ग्राममिति - ग्रामाददूर पूर्वा दिगिनि अदूरे एनः | ७|२| १२२ | इति एनप्रत्ययः । प्रान्ग्रामादिति प्राञ्चतति विवप् अञ्चोऽ - न०' १४।२।४६ । इति नलोपः 'अञ्चः ' | १|४|३ | इति ङीत्ययः, ग्राम त्याच्यामदूरवतिन्यां दिशि वासः इति 'अदूरे एन:' | ७|२| १२२ । इत्येनस्य 'लुव:' |७|- |१२३ | इति लोप: । 'ङय देर्गो णस्या' 1२1४1९५ इति ङीनिवृत्ति: ,अधण्तस्वःद्याः ।१।१।३२। इत्यव्ययसञ्ज्ञा, अव्ययस्य' | ३|२|७| इति सेलुं प् । धाद्वितीयाषष्ठ्यार भावात् प्रभृत्यन्यार्थ० | २२॥७५॥ इति सूत्रेण ग्रामात् पञ्चमी ॥ ११७ ॥ 7 - हेत्वर्थैस्तृतीयाद्याः २ २ ११८ हेतुर्निमित्तं तद्वाचिभियुक्तात् तृतीयाद्याः स्युः । धनेन हेतुना । धनाय हेतवे । घनाद्ध ेतोः । धनस्य हेतोः । धने हेतौ वा वसति । एवं निमित्तदिभिरपि ११८| 'तो तृतीयायाम ऋण दुधेतोः | २२|७६ | 'गुणादस्त्रियां न वा ।२।२।७७॥ इति पञ्चम्यां च प्राप्तायामिदं सूत्रम् । हेत्वर्थशब्देन युक्तात् प्रत्यासत्त ेः सामानाधिकरण्यमपेक्षितम्, असामानाधिकरण्येन हेत्वर्थशब्दसम्बन्धे त्वन्नस्य हेतुरित्यादो षष्ठ्येव । अग्रिमसूत्रेण हेत्वयं युक्तात्सर्वादि: सर्वविभक्त विधानादत्रा सर्वादेस्तृतीयाद्या विभक्तयो बोध्याः । अन्ये तु हेत्वशब्दयोगे नेच्छन्ति हेतुशब्दयोगे तु षष्ठी मेवेच्छन्ति ॥ ११८ ॥ सव्वदेव || २|११९८ हेत्वर्थे युक्तात् सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः । कं हेतुम केन हेतुना । कस्को हेतवे । कस्माद देतोः । कस्य त ।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy