SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ (५५) अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं वा द्विषन् ।८।। द्विषन्निति - द्विषींक अप्रीतौ' इत्यत: 'सुगद्विषाहः' ।५।२२६॥ इत्यतृश् । 'तृन्नु०' ।२।२।९०। इति सूत्रण प्रतधे प्राप्ते विकल्पायम् ॥८४॥ वैकपदवयोः ।२।२।८५। द्विकनकेषु धातुषु कृत्प्रत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन षष्ठी वा स्यात् । अजाया नेता न घ्नं सध्नस्य वा । अथवा अजा अजाया वा नेता सुघ्नस्य ।।५।। द्व कर्मणि द्विकर्मकेषु धातुष्वेव सम्भवतीत्याह - द्विकर्मकेष्विति । कर्मणीत्यनुवर्तमान द्वयोरिति विशेषणसामर्थ्यात् द्विवचनान्त-त्वेनेह परिणमतं त्याह - द्वया कर्मणोरिति । ननु कृतः इत्यस्यैव द्वयोरिति विशेषणं व स्मान्न क्रियते ? तत्रापि द्वयोः कृदन्तयोरेक यत्कर्म तत्र षष्ठो वा भवत ति सूत्रार्थे अपां स्रष्टा भेत्तत्यादावेव विकल्प: स्यादिति चेत्सत्यं कर्मणि कृता द्वय श्चं वा' इत्येकयोगकरणे एकस्य कृतः कर्मणि नित्यं षष्ठो भवति द्वयोः कृदन्तयोस्तु वा भवतीति सूत्रार्थः स्यात् तस्मात्पृथग्योगात् कर्मण एव विशेषणं न तु कृत इति । एकतरस्मिन् षष्ठी वा स्यादिति - अन्यस्मिन् कर्मणि तु 'कर्मणि कृतः ।२।२।८८। सूत्रण नित्यमेव षष्ठी, 'कर्मणि कृतः ।।२।८८ सूत्रण द्वयोरपि कर्मणो: षष्टी प्राप्ताऽनेन निषिध्यते । ननु वर्मणीत्यस्यानुवर्तनात् एकशब्दस्य द्वितीयसापेक्षत्वात् एकत्रत्युक्तपि द्वयोः कर्मणोरेकतरस्मिन्निति गम्यत एव किः द्वयं रित्यस्योपादानेनेति चेन्मैवम् एव सरि गौणमुख्ययोः मुख्य एव कार्यसम्प्रत्ययः' इतन्यागत् मुख्ये एव कर्मणि स्यात् यद्वा गौणादित्यधिकार त् कम पेक्षया गौण एव कमणि स्यादिति द्वयोरपि कर्मण: पर्यायेण षष्ठीविकल्पार्थ वचनम् । अन्ये तु नीवह्यादीनां गौणे कर्मणि, दुहादीनां तु मुख्य विकल्पमिच्छन्ति, उभयंत्रांपि नित्यमेवेत्यन्ये ।।८।। AL .
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy