SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (२५१) बुद्ध्या मुक्तः ।७७। जडस्य भावः 'वर्णदृढादिभ्यष्ट्यण च वा' ।७।११५९। इति दृढादि. त्वाट्टयण् । वहिनधूमादिति - नात्रवह नेधू मो हेतुः किन्तु वह निज्ञानस्य । पञ्चमी तु गम्ययप०' ।२।।७४। इति सूत्रण भवति । धूममुपलभ्य वह नि: प्रतिपत्तव्य इत्यर्थः । ज्ञानहेतुत्वविवक्षायां तु धूमेना ग्न: प्रतिपत्तव्य इति ।।७७॥ आरादथैः ।२।२१७८० आराह रमन्तिकं च तदर्थे युक्तात् पञ्चमी वा स्यात् । दूरं विप्रकृष्टं वा लामाद् ग्रामस्य वा । अन्तिकमभ्यास या ग्रामाद ग्रामस्य वा. ७८॥ आगच्छब्दः दूरसमीप योर्वाचक इत्याह दूरमन्तिकं चेति । आरातशब्दय गे तु प्रभृत्यन्या०' ।२।२।७५॥ इति नित्य पञ्चमी ॥७८॥ स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे ।२।२॥७९॥ यतो दव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं तेनैव वा रूपेणाभिधीयमानं व्यादि तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा । अल्पावल्पेन वा । कृच्छात् कृच्छ ण वा । कतिपयात्कतिपयेन वा मुक्तः । असत्त्व इति किन । स्तोकेन विषेण हतः ७९॥ स्तोकादय शब्दा यत्र सामानाधिक रण्यमगनुभवन्ति ।स्तोकं धनमिति तद् द्रव्यम् । साहन्ति अस्मिन् गुणादर इति व्युत्पत्त्या सत्त्वमुच्यते । न सत्त्वमसत्वम् । यत इति - यतः स्तकित्वादेनिमित्ताद् द्रव्ये विशेष्ये स्तोकादिशब्दप्रवृत्ति स गुणोऽ सत्त्वम् शब्दस्य प्रवृत्तिनिभित्तमित्यर्थः । तेनैवेति - असत्त्व
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy