SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ (२४७) तुनेति चतुर्थीन भवति। अथवाऽयवग्द्गहणन्यायान्नमःशब्दस्यानर्थ कत्वान्न भवति 'उपपविभकारक विभक्तिर्बल यसीति न्यायाद्वा कारकविभक्त बलवत्वाद्वित या । नमः करोत ति नमस्यति 'नमो वा वश्चित्रको०।।४।३७। नामसिदय० ॥११॥२१॥ इत्यत्र अयति प्रतिषेधात् सो रूत्त्वं न भवति । स्वयभूवे नमस्कृत्येत्यत्र तु नमस्कारक्रिययाऽभिप्रेयमाणत्वात्सम्प्रदानरव च्चतर्थी स्वयंभुव नमस्कृत्येत्यत्र तु त्रिय भिप्रेयत्वाविवक्षाया कत्तुंाप्यत्वात्कर्मत्वाद्दिवताया । बहुवचनमसन्देहार्थम् ।।६८।। पञ्चम्यपादाने १२।२।६९। अपादाने एकदिवबहौ यथासंख्यं ङसिभ्याभ्यस्लक्षणा पञ्चमी स्यात । ग्रामाद् गोदोहाभ्यां वनेम्पो वा आगच्छति ॥६९॥ ग्रामादित्यादि - 'अपाक्ष विधिरपादानम्' ।२।२।२९। इत्यपादानत्वादनेन पञ्चमी ॥६९॥ . . आङावधौ ॥२॥२७॥ अवधिर्मयादा अभिविधिश्च तवृत्त राडा युक्तात पञ्चमी स्यात । आपाटलिपुत्राद् वृष्टो मेघः ॥७०॥ अभिविधिश्चेति - अभिविधिरपि अवधिविशेष इति तस्यापि ग्रहणम् । प्रवृत्तस्य यत्र निरोध: सा मर्यादा । मर्यादाभूतमेव क्रियया- व्याप्यते तदाऽभिविधिः । आ पाटलिपुत्रा ष्टो मेध इति - पाटलिपुत्रमवधीकृत्य तद्व्याप्या व्याप्य वा वृष्टो मेघ इत्यर्थः । पर्यपाभ्यां वये ।२।२।७१। वज्ये वर्जनीयेऽर्थे वर्तमानात पर्यपाभ्यां युक्त्तात पञ्चमी स्यात् ।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy