SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ (२३८) ११०४॥ तच्चान्तरस्यैवेति प्रशब्दव्यवधाने न प्राप्नोत त चेन्मैवमत्र सम्पूवैस्य. दाम: प्रशब्दव्यवधानमन्तरेण प्रयोगाभव त 'येन नाव्यवं०' इति न्यायाव्यवधानेपि भवति । यद्वा पञ्चम्यन्तमपोह विभक्तिपरिणामेनानुवर्तनाषष्ठय-तविज्ञानात्ततः व्यवधानेपि समा द्योतमानार्थत्व दामः सम्बन्धो. पपत्तं भवत्येव विधिः ॥५२॥ चतुर्थी ।२।२।५३॥ संप्रदाने वर्तमानादेकदिबही यथासंख्यं उभ्याभ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्त । पत्ये शेते ॥५३॥ दत्त इति- डुदांगक दामे ११३८ + वर्तमानाते 'हव: शिति' ।४।१॥ १२॥ इति द्वित्वम् 'ह्रस्व:' ।४।११३९। 'श्नश्चीत:०' ।४।२।९६। इति धातोराकारलोपः, अघोषे प्रथमो० ॥१॥३॥५०॥ इति दस्य तकारः । शेत इति-'शीकू स्वप्ने' 'शीङः ए: शिति' ।४।३।१०४। इत्येकार: ॥५३॥ तादध्ये ।२।२।५४॥ तस्मा इदं तदर्थम् । तद्भावे. सम्बन्ध विशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु । रन्धनाय स्थाली ।५४॥ किञ्चिद्वस्तु संपायितुं यत्प्रवृत्तं तसदर्थ तादर्थ्य सम्बन्धविणेषे घोत्ये गौणान्नाम्नः चतुर्थी भवतीति सूत्रार्थः । तादर्थ्य सम्बन्धविशेष: । सम्बन्धस्य द्विष्ठत्वपि गौणादित्यधिकारांद् गौणानाम्नश्चतुर्थी भवतीति । यूपाय दाविति- यूपादिहेतुभूतस्य दावदिहेतुतते या तु न भव'त अगौणत्वात् । कार्यकारणभावसम्बन्धे षष्ठोप्राप्तौ तद्वाधनोऽय योगः ॥५४॥ . रुचिकृष्यर्थधारिभिः प्रेयविकारोतमणेषु ॥२॥२॥५५॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy