SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ (२२४) इत्यर्थः । अवधं यने मर्याद क्रियये बुद्धयेत्यवध: 'उपसर्गाः कि:' ।५।१८७। इति किः। अप दानं त्रिधा- निर्दिष्-विषयम् उपात्तविषयमपेक्षिन क्रियं च। यत्र धातु नापायलक्ष गो विषय निर्दिष्ट स्तम्निर्दिष्ट विषयम, यथा वृक्षात्पर्ण पतति. यत्र तु ध तु-धत्वन्तरार्थाङ्ग (धात्वन्तरार्थोङ्ग विशेषण यस्यं तत् धात्वन्तरार्थस्य वाङ्गम्। स्व थमाह तदुपात्तविषयम् यथा बलाहकाद्विद्योतते विद्युत् बलाहकान्सृित्य विद्योतते इत्यर्थः,अत्र नि:सरणाङ्ग विद्योतने विद्यु. तिवर्तते ।। यत्र क्रियाव विपद न श्रूयते स्वयमेव क्रिया प्रतीयते तदपेक्षित. क्रियम् यथा मायुग: पाटलिपुत्रकेभ्यअ ढयतरा: । अत्र निद्धार्यन्त इति क्रिया प्रसीयते । अप यश्च कायससर्गपूर्व को बुद्धिससर्गपूर्वको वा विभाग उच्यते । व्याघ्रादिबभेतीति- अत्र व श्चिद्धीमान् वधकारिण बुद्धया ज्ञात्वा ततो निवतते इति । अधर्माज्जुगप्सते विग्मति वा धर्मात्माद्यत त्यत्र कश्चिमेधावी दुःखहेतुकमधर्म कु द्धयः प्र प्यापि नानेन कार्य मिति ततो निवतो, नास्ति. कस्तु पूर्वपुण्येन धर्म प्रप नैनं करिष्यामीति ततो निवर्तत इति निवृत्त्यङ्ग जुगुप्साविरामप्रमादेष्वेते धातवो वर्तन्त इति बुद्धिसंसगपूर्वकोऽपाय: । ननु कायसंसर्गपूर्वको विभागा मुख्यः, बुद्धिसंसर्गपूबको विश्लेष: गौणः इति 'गौणमुख्ययो:०' २२ इनि न्यायान्मुख्यस्यैव परिग्रहात् 'माथुरा: पाटलिपुत्रकेभ्यः आढयतग इत्यादौ अपादानसज्ञाभावे कारकणेषत्वात् षष्ठी प्राप्नोतीति चेत्सत्यं 'साधकतमं करणम्' १२।२।२४। इत्यत्र तमग्रहणेना-न्यत्र तरतमगत. प्रकर्षाभावस्य ज्ञापितत्व'दुभयरूपस्याप्यपायस्य परिग्रहः इति । चौरेभ्यः बायत इत्यत्रापि कश्चिन्मेधावी यदीम चौरा: पश्येयुनूनमस्य धनमपहरेयु रिति बुद्धया उपायेन तेभ्यो निवर्तयतीत्यत्रापि बुद्धिससगंपूर्वकोऽपाय: । बैङ पालने+शव+ते अध्ययनात्पराजयत. इत्यत्राप्यध्ययनमसहमानस्ततो निवसंत इत्यपाय एव । यवेभ्यो गां रक्षतीत्यत्रापि गवादेयंवादिसम्पर्क बुद्धधा दृष्ट्वाऽन्यतरस्य विनाशं पश्यन् गां यवेभ्यो निवर्तयतीत्यपाय एव । उपाध्यायादन्तद्धत्ते इति-मा मामुपाध्यायोऽद्राक्षीदिति तिरोभवतीत्यपाय एव । दुधागा धारणे च । अन्नर+धाधातुः, वर्तमानाते हवः शिति'।४।१।१२इति द्वित्वम् इनश्चातः' ।४।२।९६॥ इत्याकारलोपः, 'धागस्तथोश्च' ।२।१७८० इति आदिदस्य धकारः । शृङ्गाच्छरों जायत इति- जनैचि प्रादुर्भावे 'जाज्ञाजनो०।४।२।१०४। इति दिवादि जनैचि-धातो: जादेशः । शङ्गाच्छरो निष्क्रामतीति प्रकट एव कायसंसर्गपूर्वकोऽपायः । यदुक्तम् - · गोलोमाज्जायते दूर्वा, गोमयाद् वृश्चिकः स्मृतः । गोदोहाद् गोरसं प्राहुर्गोशङ्गादुच्यते शरः ।।१।। ...
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy