SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (२२३) द्वित या ॥२७॥ मोपसमति क गुहा ।२।२।२८॥ सोपसर्गाभ्यां कद्र हिभ्यां योगे गं प्रति कोपस्तत्संप्रदान न स्यात् । मैत्रमभिकध्यति, अभिद्र यति । उपसर्गादिति किम । मैत्राय कध्यति, द्र.ह्यति ॥२८॥ मंत्रमभिक ध्यतीत्यादि- 'अकर्मका अपि धातव सोपसर्गाः सकमका भवन्तीति कर्मणि' ।२।२।४०। इति द्वितीया । ननु मैत्र देर्लक्षणाद्यर्थेनाभिना योगस्तदा धादेरुपसर्गपरत्वाभावात् निषेधाप्रवृत्ती 'लक्षण' ।२।२। ३६। इति द्वितं या वा स्यात् सम्प्रदानचतुर्थी वेति चेत्सत्यं वृक्षमि मैत्राय क्रुध्यत त्यादौ द्वयोः सावकाशत्वासरत्वात् सम्प्रदानचतुर्थ्या एव भावातू मंत्राय भिक्रुध्यतीत्येव भवति ।।२८॥ अपायेऽवधिरपादानम् ।२।२।२९। अपाये विश्लेषे योऽवधिस्तदपादानं स्यात् । बलात् पर्णः पतति । ध्याघ्राद्धिमेति । अधर्माज्जुगुप्सते विरमति वा । धर्मात्प्रमा यति । चौरेभ्यस्त्रायते । मध्ययनात् पराजयते । यवेभ्यो गां रक्षति । उपाध्यायादन्तद्धत। शृङगाच्छरो जायते । हिमवतो गङगा प्रभवति । वलभ्याः श्रीश जयः षड् योजनानि । कात्ति. क्या आग्रहायणी मासे । चैत्रान् मैत्रः पटुः । माथुराः पाटलिपुत्रकेभ्य आढयतराः ।२९। अपायनं अपायः इंण्क्गतौ इंधातोः'युवर्ण०' ।३।२८। इत्यल् । यद्वा अयि गतो अयिधातोः भावाकों: ।५।३।१८। इति घन् । विश्लेषः विभाम
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy