SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (२१२) भहिपार्थस्त्राणिकर्ता णो कर्म्म स्थात् । भक्षयति सस्यं बलीवर्दान् मंत्रः । हिंसायामिति किम् । भक्षयति पिण्डों शिशुना | ६ अत्र भन े : 'चुरादिभ्य०' | ३|४|१७| इति स्वार्थिकणि जन्तस्य ग्रहणम् । अणिगवस्थानां यः कर्ता स णिगि सति कर्म स्याद् अत्र तु 'चुरादिभ्यः ' | ३ | ४ | १७ | इति गिजवस्थायां कर्ता न तु णिगवस्थाय मिति भवति । आहा रार्थत्वत्पूर्वेण प्राप्ने नियमार्थं वचन तेन भक्ष हसायामेव भवति । भक्षयति सस्यमित्यादि - वनस्पतीनां प्रसव प्ररोह - वृद्धयादिमत्त्वेन चेतनत्वात्प्राणविय गरूपा हिसा परकीयसस्य-भक्षणे स्वाम्युपधाताद्वा हिंसाऽत्र बोध्या । भक्षयति पिण्डों शिशुनेति - पिण्डया अप्र णित्वान्नात्र हिंसेति न भवति कर्मसञ्ज्ञां ॥ ६॥ · वहेः प्रवेयः ||२७| वणिक्कर्त्ता प्रवेो णौ कर्म्म स्यात् । वाहयति भारं बलीवर्द्दन् मैत्रः । प्रवेय इति किम् । वाहयति भारं मंत्रेण ॥७॥ प्रवीयते प्राजनक्रियया व्याप्यते यः स पवेयः कर्मणि यप्रत्यये ‘अघञ्क्य०’ ।४।४।२। इत्यजेर्वोभावे च रुपमिदम् । वाह यति भारं मैत्रणअत्र मैत्री वलीवर्दवन्न प्रवेयः । प्राप्त्यर्थस्य प्रापणार्थस्य च वहेर्गत्यर्थत्वात् तस्य निश्याकर्मकस्य च पूर्वेण सिद्ध नियमार्थमिदम् । अविवक्षितकर्मकस्य तु पक्ष विध्यर्थं चेदम् । प्राप्त्यर्थो यथा वहन्ति बलीवर्दाः देशान्तरं प्राप्नुवधातूनामनेकाथत्वादत्र प्राप्त्यर्थः । प्रापणमिति - अणिगन्तरूपानटि प्राप्तिरित्यर्थः ' णिगन्तस्यानप्रत्यये तु प्राप्तौ प्रयुक्तिरित्यर्थः, यथा ग्राम भारं वहति, बलवर्द : ग्रामं प्रापयतीत्यर्थः । अत्र प्रापणे गुणीभूता प्राप्तिरस्त्येवेति गत्यर्थत्वम् अकर्मको यथा नदी वहति स्यदन्त इत्यर्थः धातूनामनेकार्थत्वात् स्यन्द्यर्थः ॥ ३ ॥ तं कोर्नवा राराटा कोरणिक्कर्ता जो कर्म्म वा स्यात् । विहारयति देशं गुरु गुरुणा
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy