SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (१९७) अहोचती मुनीवतीति- 'नयाँ मतुः' १६२७॥ इति चातुरविको मतुः 'अनजिरा० ॥३३३७८ इ ते दीर्घत्वमेवनामानौ नद्यो । ९.॥ चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवद् मण्वत् ।२१९६॥ एते मत्वन्ताः संज्ञायां निपात्यन्ते । चर्मण्यती नाम नदी । अष्ठी. वान् जानुः । चक्रोवान् खरः । कक्षीवान् ऋषिः । रुमवान् गिरिः चर्मन्शनस्य नलोपाभावो णत्वं च निपास्यते । अस्थिशब्दस्याष्ठोभावः चक्रशब्दस्य चक्रीभाव: खर: गदभः रासम इति यावत् कक्ष भवा कक्षाय हिता कक्षे साधुर्वा 'दिगा द०।६।३.१२४॥ इत्यादिभिर्ये कक्ष्या कक्ष्या. शब्दस्यानेन कक्षीभावः लग्श् छेदने १५१९ लुवाति बैरस्यमिति 'नन्द्यादिभ्योऽनः' ।।११। इत्यनेऽ त एघ गण गठाण्णत्वे च लवणम् लवणशब्दस्य रुमभव: मनाया अभावे तु चर्मवती, अस्थिवान्, चक्रवान्, कक्ष्यावान, लवणवानि त अये त्व हुः रुमन्निीि प्रकृत्यन्तरमस्ति तस्यैतन्निपातन नलोपाभावार्ष षत्वार्य च, वत्त्वं तु यथायोगमस्त्येव । संज्ञाया अभावे लवणवान् ॥९॥ उदन्वानन्धौ च २०१९७ अग्धौ जलाधारे नाम्नि च मतो उदयान्निपात्यते । उदस्वान् घटः • उदन्वान् समुद्रम अधिः आश्रमश्च ।९७: . आफो धीयन्तेऽस्मिन्नति 'व्याप्यादाधारे' ।५।३।८८॥ इति को अब्धिः । उदकस्योदभावो निपात्यते उदन्भावसामन्निलोपो न भवत्यन्यका उदभाको निपास्येतेति । नाम्न्युदाहियते ऋषिरामश्चेति- उदन्वान् नाम ऋषि: उदन्वान्नांमाश्रमश्चति ॥९॥ . . - 'राजन्वान् सुराज्ञि१५९८॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy