SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ . (१६१) स्यात् । ननु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमयो एनदनुजानीत । एतकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि । अत्र साकः । एतेन रात्रिरीता अथो एनेनाहरप्यधीतम् । एतयोः शोभनं शोलमयो एनयोर्महतो कोत्तिः । त्यदामिति किम् । संज्ञायामेतदं संगृहाण अथो एतदमध्यापय । अवृत्त्यन्त इति किम् । अथो परमैतम् पश्य ॥३३॥ त्यच्च त्यदश्चेति त्यदः 'त्यद दि. १३६१३१२०1 इत्येकोषः, 'आदरः' १२।११४१॥ इति तु · सूत्रत्वान्न भवति शब्द र्थ योर्भेदविवक्षायां निरर्थकत्वेन त्यद द्रित्वाभावाद्वा । द निति बहवचनेन त्यदादीना ग्रहण ज्ञायते । साक . इति - अत्रावसहितस्यैतद एमदादेश इत्यर्थः । एतेन रात्रिरधीतेति - अविचक्षितकर्मण इङ क अध्ययने ११०४ इङ धातोः रात्रि-लक्षणस्याधारस्य 'कालाध्व०' १२।।२३। इत कालस्य कर्मो क्तप्रत्यये कर्मण उक्तत्वाद्राविश'ब्द प्रथमा। अथवोपचाराद्रात्रिसहचरितमध्ययनमपि रात्रिशब्देनोच्यतेऽत साऽधीतेति ॥३३॥ इदमः ।२।११३४॥ त्यदादेरिदमो द्वितीयाटोसि परेऽन्वादेश एनद् स्यात् । अवृत्त्यन्ते । उदिष्टमिदमध्ययनमथो एनदनुजानीत । अनेन रात्रि रधोता अथो एनेनाहरप्यधीतम् । अनयोः शोभनं शीलं अथो एनयोमहती कीतिः ॥३४॥ 'टौस्यनः ।२।१।३७। इत 'दो मः' ।२।१।३९॥ इति च प्राप्तेऽयमपवादः । योगविभाग उत्तरार्थः अन्यथा त्वदामेत दिदमीः द्वितीयाटौस्यवृत्त्यन्ते' इत्येकयोगे क्रियमाणे उभयोरप्युत्तरत्रानुवृत्तिस्स्यात् । अत्रापि स कआदेशो भवति ॥३४॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy